SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ प्रवचन | सारोदारे सटीके ॥५३२॥ अशुमः भावना ।६४१. शीलत्वं' पश्चादननुतापितया झमणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धः । यदाहनिच्चं विग्गहसीलो काऊण य नाणुतप्पई पच्छा। न य खामिओ पसीयह सपक्खपरपक्सओ वावि ॥" [.क. मा. १३१३, तुलना-पञ्चव० १३५०] . तथा संसक्तस्य-आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहारद्यर्थमेव च तपः-अनशनादितपधरणं ससक्ततपः। यदाह"* आहारउवहिसेज्जासु जम्म भावो उ निच्चसंसत्तो । मावोवहओ कुणइ व तवोवहाणं तदवाए ॥१॥? [पश्चव० १६५१, तुलना यू. के. मा. १३१७] तथा त्रैकालिकस्य लामाऽलाम-सुख-दुःख जीवित मरणविषयस्य निमित्तस्य कथनम्-अभिमानाभिनिवेशाद्वयाकरणम् । यदाह•"तिबिहनिमित्तं एक्केक छवि जं तु वन्नियं पुव्वं । अभिमाणाभिनिवेसा बागरियं आसुरं कुणइ ॥१॥" [पञ्चव० १६५२, च. क.भा.१३१८) तथा स्थावरादिसन्येष्वजीवप्रतिपच्या गतधृणः कार्यान्तरव्यासक्तः सन् गमना-ऽऽसनादि यः करोति, कन्वा च नानुनप्यते केनचिदुक्तः सन् म निष्कृपः, तद्भावो निष्कृपता । 'यदाह निय विग्रहशीलः कृत्वा च पश्रान्नानुतप्यते न च अमितः प्रसीदति स्वपक्षपरपक्षती बाऽपि ॥२॥ * माहारीपधि शय्यामु यम्य तु भावो नित्यं संसक्तः । उपहतभावो बा करोति तपउपधान तदर्थाय विविध निमिसकेक विधं यत्त पूर्व वर्णितम । अभिमानादभिनिवेशाच व्याकृतमासुरीं करोति ॥॥१यदाहः मु.॥ १८२ ॥१३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy