________________
प्रवचन | सारोदारे सटीके ॥५३२॥
अशुमः भावना
।६४१.
शीलत्वं' पश्चादननुतापितया झमणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धः । यदाहनिच्चं विग्गहसीलो काऊण य नाणुतप्पई पच्छा। न य खामिओ पसीयह सपक्खपरपक्सओ वावि ॥"
[.क. मा. १३१३, तुलना-पञ्चव० १३५०] . तथा संसक्तस्य-आहारोपधिशय्यादिषु सदा प्रतिबद्धभावस्य आहारद्यर्थमेव च तपः-अनशनादितपधरणं ससक्ततपः। यदाह"* आहारउवहिसेज्जासु जम्म भावो उ निच्चसंसत्तो । मावोवहओ कुणइ व तवोवहाणं तदवाए ॥१॥?
[पश्चव० १६५१, तुलना यू. के. मा. १३१७] तथा त्रैकालिकस्य लामाऽलाम-सुख-दुःख जीवित मरणविषयस्य निमित्तस्य कथनम्-अभिमानाभिनिवेशाद्वयाकरणम् । यदाह•"तिबिहनिमित्तं एक्केक छवि जं तु वन्नियं पुव्वं । अभिमाणाभिनिवेसा बागरियं आसुरं कुणइ ॥१॥"
[पञ्चव० १६५२, च. क.भा.१३१८) तथा स्थावरादिसन्येष्वजीवप्रतिपच्या गतधृणः कार्यान्तरव्यासक्तः सन् गमना-ऽऽसनादि यः करोति, कन्वा च नानुनप्यते केनचिदुक्तः सन् म निष्कृपः, तद्भावो निष्कृपता । 'यदाह
निय विग्रहशीलः कृत्वा च पश्रान्नानुतप्यते न च अमितः प्रसीदति स्वपक्षपरपक्षती बाऽपि ॥२॥ * माहारीपधि शय्यामु यम्य तु भावो नित्यं संसक्तः । उपहतभावो बा करोति तपउपधान तदर्थाय विविध निमिसकेक विधं यत्त पूर्व वर्णितम । अभिमानादभिनिवेशाच व्याकृतमासुरीं करोति ॥॥१यदाहः मु.॥
१८२
॥१३॥