________________
RANE
= प्रवचन- | - NA "चंकमणाई सत्तो सुनिक्कियो थावराइसत्तेसु । काउं च नाणुतप्पड एरिसओ निक्कियो होइ ॥२॥" सारोद्धारे।
[पञ्चव० १६५३, वृ. क. भा. १३१९]
1७३ द्वारे सटीक तथा यः कृपापात्रं कुतश्चिद्वेतोः कम्पमानमपि परं दृष्ट्वा करतया कठिनभावः सन् नानुकम्पा
अशुभ को भाग्भवति स निरनुकम्पः तस्य भावो निग्नुकम्पत्वम् , यदाह
भावना *"जो उ परं कंपंतं द?ण न कंपए कढिणभावो । एसो य निरणुकंपो पन्नत्ती बीयरागेहि ॥१॥"
गाथा [पञ्चव० १९५४, तुलना ब. क. भा. १३२०] ॥६४५॥ अथ सामोरी भावना पनि जापान-सम्परगे'त्यादि, उन्मार्गदेशना ? मार्गदूषणं २ मागंविप्रतिपत्तिः ३ मोहः ४ मोह जननं च ५ एवं मा सामोहीभावना भवति पञ्चविधा । तत्र पारमार्थिकानि ज्ञानादीन्यदुपयन्नेव तद्विपरीतं धर्ममार्ग यदुदिशति सा उन्मार्ग देशना । आह च"नाणादि असितो तच्चिवरीयं तु उपदीसइ मग्गं । उम्मग्गदेसगो एस आय अहिओ परेसिं च ॥१॥"
बि.क. भा. १३२२, तुलना पञ्चव० १६५६] तथा पारमार्थिकं ज्ञान-दर्शन चारित्रलक्षणं भावमार्ग तत्प्रतिपन्नाश्च साधून पण्डितमानी स्वमनीपानिमितैर्जातिदूषणैर्यद् दृष्यति .. तन्मार्गदूषणम् । आह चA चकमणादिषु सक्तः सुनिष्कृपः स्थावराधिसत्त्वेषु । कृत्वा च नानुतप्यते ईदृशो निष्कृयो भवति ॥१॥
१चंकमणाईसु सत्तो.मु. पवधस्तु के ब. क. भाष्ये ऽपि च चंकमणाई सप्तो प्रति पाठः॥२ तबनुभाषोजे.॥ ★यस्तु परं कम्पमानं दृष्ट्वा नानुकम्पते कठिनभावः । एष च निरनुकम्पः प्रसतो वीतरागः ॥१॥
मानादि अदूषयन तद्विपरीतं तु देशयति मार्गम् । पन्मादेशक एष पात्मनोऽहितः परेषां च ॥१॥
।
।
aminine