SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ५३४॥ "ताणाइतिदायां दूसइ जो जे य मम्गपडिवा 1 अहो जाईए खलु भन्नह सो मग्गदूसति ॥ १॥" [पञ्चव० १६५७, तु. बृ. क. मा. १३२३] तथा तमेव ज्ञानादिमार्गमसद्दूषणैद् षयित्वा जमालिवद्देशत उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः । आह च *"जो पुण तदेव मम्नं दुसिता अडिओ सतक्काए । उम्मग्गं पडिवज्जइ विप्पडिवण्णो स मग्गस्स #21" [ पञ्चच० १६५८, तु बृ. क. भा. १३२४ ] तथा निकाममुपहतमतिः सन्नतिगहनेषु ज्ञानादिविचारेषु यन्मुह्यति यच्च परतीर्थिक सम्बन्धिनीं नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः । आह चफ" तह तह उवहयमहओ मुज्झइ नाण-चरणंतरालेसु । इड्ढीओ य बहुविहा दट्टु जतो तओ मोहो || १ ||" [पश्च० १६५६, तु. बृ. क. भा. १३२५] तथा स्वभावेन कपटेन वा दर्शनान्तरेषु परस्य मोहमुत्पादयति तन्मोहजननम् । आइच ज्ञानादि विधामागं दूषयति यः ये च मार्गप्रतिपन्नाः(तान् ) अबुधो जात्याभणति स खलु मार्गदूषक इति भव्यते॥१॥ प्रतिपद्यते स मार्गात् विप्रतिपन्नः ॥१. * यः पुनस्तमेव मार्ग दूषयित्वाऽपण्डितः स्वतर्केण । उन्मार्ग * तथा तथा उपलमतिकः ज्ञान चरणान्तरालेषु मुझति बहुविधा श्रद्धीच दृष्ट्वा यदः ततो मोहः ||१|| ७३ द्वारेअशुभभावनाः गाथा ६४१ ६४६ प्र. आ. १८३. ५३४||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy