________________
प्रवचन
सारोद्वारे सटीके
॥५३॥
★ "जो पुण मोहे परं सम्भावेण च कइयवेणं वा । संमोहभावणं सो पकरे अवोहिलाभाय ||१|| " [च. क. मा. १३२३, तु. - पञ्चव० १६६० ] rare पञ्चविंशतिरपि भावनाः सम्यक् चारित्रविघ्न विधायित्वादशुभा इति यतिभिः परिहर्तव्याः । यदुक्तम्* एयाओ विसेसेणं परिहरह चरणविग्घभूयाओ । एयनिरोहाउ च्चिय सम्मं चरपि पार्वति ||२||" [पञ्च० १६६२] ति ||६४६॥७३॥
दानी 'संखा महत्वयाणं' ति चतुःसप्ततं द्वारमाह
tear खलु धम्मो पुरिमरस य पच्छिमस्स य जिणस्स ।
मज्झिमाण जिणाणं 'चउव्वओ होड़ विन्नेओ ||६४० || [पञ्चाशक १७ । २६] 'पञ्चवओ' गाहा, पञ्चत्रतः खलु प्राणातिपात मृषावादा ऽदत्तादाना ब्रह्म-परिग्रहविरतिलक्षणपञ्चमहाव्रत एवं धर्म:- चारित्रधर्मः पूर्वस्य च - प्रथमस्य च ऋषभजिनस्य पश्चिमस्य च परमस्य antarat gनीनामिति शेषः । मध्यमकानाम् - अजितनाथादीनां पार्श्वनाथान्तानां द्वाविंशतेजिनानां सम्बन्धिसाधूनां चतुतः चतुर्यामो भवति विज्ञेयः ।
★यो मोहयति पुनः परान् सद्भावेन कैतवेन वा । स सम्मोही भावनां प्रकरोति बोधिलाभाय ||१|| * पता विशेषेण परिहरति चरणविघ्नभूताः । एतनिरोधादेव सम्यक् चरणमपि प्राप्नुवन्ति ॥ १॥ म १ पवित्र मु. चवतो-इति पश्चाशके पाठः ॥ २ पश्चिमजिनस्य जे. ॥
site is
09
७४ द्वारे
महाव्रत
संख्या
माथा
६४७
प्र.आ.
१८३
||५३५||