________________
"
सारोद्धारे सटीके
॥५२७॥
MAMIReminawinARIA
: अथ देवकिल्विषीं भावना पञ्चविधामाह-'सु'त्यादि, श्रुतज्ञानस्य-द्वादशाङ्गीरूपस्य केवलिनाकेवलज्ञानवता धर्माचार्याणां धर्मोपदेष्टणा सङ्घम्य-माधु माध्वी-श्रावक श्राविकासमुदायरूपस्य साधना-यती-७३ द्वारे नाम् अवर्णवादी मायी च-स्वशक्तिनिगूहनादिना मायावान् 'देवकिल्बिषी भावना करोति । तत्र अवर्ण:-- अशुभ अश्लाघा असहोपोद्घट्टनमितियावत् । स चवं श्रुतज्ञानम्य-पृथिव्यादयः कायाः षड्जीवनिकायामपि भावना व्यावण्यन्ते 'शस्त्रपरिज्ञाध्ययनादिपि बहशस्त एव । एवं बतान्यपि-प्राणातिपातनिवृत्यादीनि गाथातान्येव पुनः पुनातेपुतेपुसूत्रपु प्रतिपाद्यन्ते । तथा त एक प्रमादा-मद्यादयः अग्रमादाश्च-तद्विपक्षभूता भूयो भूयश्च तत्र तत्र कन्यन्ते । न पुनरधिकं किञ्चिदपीति पुनरुक्तदोषः । अन्यच्च मोक्षार्थ घटयितव्यमितिकृत्वा कि सूत्रे सूर्यप्रज्ञप्पयादिना ज्योतिःशास्त्रंण ?. तथा मोक्षार्थमभ्युद्यताना यतीना कि योनिप्राभृतोपनियन्धेन ?, भव हेतुन्वाउज्योतिष-योनिप्राभृतप्रभृनीनामिति । उक्तं च---- "*काया पया य तेञ्चिय ते चेत्र पमाय अपमाया य । मोक्वाहिगारियाणं जोइसजोणीहि कि कज्ज? ॥१॥"
[पञ्चवस्तुकः १६३७, पृ. क. भा. १३०३] केलिनामवर्णवादो यथा-किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युगपत् १, तत्र यदि क्रमे गोति पक्षः कक्षीक्रियते तदा ज्ञानकाले न दर्शनम् , दर्शनकाले च न ज्ञानमिति परस्परावरणव प्राप्ता।
१८o.'
१ देव मु.॥२ दशवकालिकसूत्रस्य चतुर्थ अध्ययने इति ज्ञेयम ॥ ३ आचाराङ्गसूत्रस्य प्रथमे अध्ययने इति शेयम् ॥ *कायाः प्रतानि च तान्येव स एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतिषयोनिमिः किं कार्यम् ॥१॥
२७॥