SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ मारोद्धारे । प्रवचन | सटीक । ॥५२६॥ ७३ द्वारे अशुभभावना गाथा भासद दुयं दयं गच्छए यदरिओव्य 'गोविसो सरए। सव्वदुयद्दयकारी फुट्ट व ठिओवि दप्पेणं ॥१॥" पञ्चवस्तुकः १६३३, बृ. क. भा. १२९९] तथा भण्ड इव परेषां छिद्राणि-विरूपवेष-भाषा विषयाणि निरन्तरमन्वेषयन् विचित्रेस्तादृशेरेर वेष-बचनैर्यद् द्रष्ट्रणामात्मनश्च हासं जनयति तद् हास्यकारणम् यदुक्तम् -- *वेस-वयणेहि हासं जणयंतो अप्पणो परेसिं च। अह हासणोत्ति भन्न घयणोव्व छल्ले नियच्छन्तो।।३।। पञ्चवस्तुकः १६३४, बृ. के. भा. १३००] 'घयणोति भण्डः । तथा इन्द्रजालप्रभृतिभिः कुतूहलैः प्रहेलिका कुहेटिकादिभिश्च तथाविधग्राम्यलोकप्रसिद्धर्यस्वय. मविस्मयमानो बालिशप्रायस्य जनम्य मनोविभ्रममुत्पादयति तत्परविस्मयजननम् यदुक्तम् --- सुरजालमाइएहिं तु विम्हयं कुणइ तबिहजपस्स । तेसु न विम्हयइ सयं आहट्ट-कुहेडएहिं च ॥१॥" [पञ्चवस्तुकः १६३५, पृ. क. मा. १३०१] अत्र 'आहट' ति प्रहेलिका, कुहेडकः-आभाणप्रायः प्रसिद्ध एव ॥६४२॥ BE 25 ५२६॥ भाषते दूतं तं गच्छति च तो गोवृषः शरदि । सर्वदून द्रूतकारी स्थितोऽपि दर्पण स्फुटतीव ॥ १ ॥ १ गोत्र सो-मु. । पञ्चवस्तुके बु. क भाष्येऽपि च गोविमो-इति पाठः ॥ २ भाण्ड-मु. ॥ ३ विपर्ययाणि-इति बृ.क. भा. वृत्तौ १.४००) पाठः ।। ४ माण्डः -मु.॥ वेष-बचनाभ्यां हास्यमात्मनः परेषां च जनयन् । अथ हास्यकारक इति मण्यते मण्ड इस छलं पश्यन् ॥१॥ A तद्विधजनस्येन्द्र जालादिमिविस्मयं करोति । तेषु न स्वयं विस्मयते प्रहेलिका-कुहेडकैः ॥११॥ . .... |
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy