________________
प्रवचन
सारोद्वारे
सटीके
॥ ५२५ ॥
कहकहकहस्स हसणं कंदप्पो अणिहुया य संलाचा कंदष्पकहाकहणं कंदपुवएस संसा य ॥१॥ [वस्तुकः १६३१, बृ. क. भा. १२६६ ] तथा कुकुचो - 'भण्डचेष्टा तस्य भावः कौकुव्यम्, तद् द्वेधा-कायकौकुत्र्यं वाककुच्यं च । तत्र arratकुन्यं यत्स्वयमहसन्नेत्र नयनादिभिर्देहावयवेंसकारकस्तथा तथा चेष्टा करोति यथा परो हसतीति । यदुक्तम्
७३ द्वारे अशुभभावनाः
गाथा
६४१६४६
१८०
'भुम नयण वयण- दसणच्छएहिं कर-चरण-कण्णमाईहिं । तं तं करेड़ जह हस्सए परो अतणा अहसं ॥१॥ [बु. क. भा. १२६७] वाक्कौकुच्यं तु यत्परिहासप्रधानैस्तैस्तैर्वचन जातै विविध जीव विरुतेमुळे खातोद्यवादितया च परं हासयतीति । यदुक्तम्- प्र.आ. * वाया कुक्कुड़ओ पुण तं जंपड़ जेण हस्सए अम्भो । नाणाविहजीवरुए कुव्वह महतूरए चैव ॥१॥ [बु. क. भा. १२९८ ] तथा दुष्टं शीलं स्वभावो यस्य स दुःशीलः तद्भावो दुःशीलत्वम्, तत्र यत्सम्भ्रमावेश वशादपर्यालोच्य द्रुतं द्रुतं भाषते यच्च शरत्काले दपडुरप्रधानबलीवर्द हव द्रुतं द्रुतं गच्छति यच्च सर्वत्रासमीक्षितं कार्य द्रुतं द्रुतं करोति यच्च स्वभावस्थितोऽपि तीव्रोद्रेकवशाद्दर्पेण स्फुटतीव स्फुटति च एतद् दुःशीलत्वम् | यदुक्तम्
| कहकहकहेति हसन कन्दर्पः अनिभृताश्च संलापाः । कन्दपैकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च ॥ १ ॥ १ माण्ड-मुण्डचेष्टः- पो. ॥
★ भ्र. -नयन-वदन-दशनच्छदे कर-चरण-कर्णादिभिः । तत्तत् करोति यथा परो हसति आत्मनाऽहसन् ॥ harstrकुचिः पुनस्तत् जल्पति येन इसति अन्यः । नानाविधजीवतानि मुखतुर्यानि च करोति ॥
१ ॥
१ ॥
||५२५||