SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ साराद्धा सटीके अशुमभावना गाथा ६४१ ॥५२४|| प्र.आ. इत्याभियोग्या:-किकरस्थानीया देवविशेपास्तेषामियमाभियोगी । असुरा-भुवनवासिदेवविशेषास्तेषामियमासुरी । संमुहान्तीति सम्मोहा-मूढात्मानो देवविशेषास्तेषामियं सम्मोही। एषा हु-स्फुट पञ्चविधा'पञ्चप्रकारा 'अप्रशस्ता' सक्लिष्टा भावना तत्तत्स्वभावाम्यासरूपा भणितेति शेषः, आसां च मध्ये संयतोऽपि सन् यो यस्यां भावनायां वर्तते कथञ्चिद्भाबमान्यात् स तद्विधेवेव-कन्दर्पादिप्रकारेषु देवेषु गच्छति चारित्रलेशप्रभावात् । । उक्तं चजो संजोऽवि एयासु अप्पसत्थासु वट्टइ कहिचि । सो तविहेसु गच्छइ सुरेसु भइओ चरणहीणो॥१॥' [पञ्चवस्तुकः १६२६, तुलना-वृ.क.भा. १२९५] अन 'भइओ चरणहीणो' ति यः पुनः सर्वथापि चारित्ररहितः स भाज्यो-विकल्पनीयः, कदाचित्तद्विधेश्वेव सुरेणूत्पद्यते कदाचिच्च नारक-तिर्यकुमानुपेष्विति ॥६४१॥ एताश्च पञ्चापि भावनाः प्रत्येकं पञ्चविधाः, तत्र प्रथमं पञ्चविधा कन्दर्पभावनामाह-कंदप्पे'न्यादि, कन्द कौकुच्ये दुःशीलत्वे हास्यकारणे परविस्मयजननेऽपि च विषये भत्रति कन्दपः-कन्दर्पविषया भावना कान्दर्षिकी इत्यर्थः । 'अनेकविधा' पञ्चप्रकारा, तत्र उच्चैःस्वरेण हसनम् , तथा परस्परं परिहासः तथा गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादयः स्वेच्छालापाः, तथा कामकथाकथनं तथा एवं चैवं च कुर्विति विधानद्वारेण कामोपदेशः, तथा कामविषया प्रशंसा च कन्दपशब्देनोच्यते । 'यदुक्तम्| A यः संयतोऽपि एतासु अप्रशस्तासु वर्तते कथंचिन् । स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः ॥११॥ १ तदुक्तम्-मु.॥ CHECENE ॥५२४ PRAS
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy