SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥५२३॥ कंदप्पे १ कुक्कुाए २ दोसीलत्ते य ३ हासकरणे ४ य । परविम्हियजणणेऽवि य ५ कंदप्पोऽणेगहा तह य ॥६४२॥ ७३.द्वारे सनयनाण १ केवलीणं २ धम्मायरियाण' ३ संघ४ साहणं। अशुम. माई अवण्णवाई किग्विसियं भावणं कुणह ॥६४३॥ भावना "कोउय १ भूईकम्मे २ पसिणेहिं ३ तह य पसिणपसिणेहिं' ४ । गाथा तहय निमित्तेणं ५ चिय पंचवियप्पा भवे सा य ॥६४४|| सइविरगहसीलत्तं १ संसनतवो २ निमित्तकहणं च ३ । निक्किवयावि य ४ अवरा पंचमगं निरणकंपत्तं ५ ॥६४५।। प्र.आ. जम्मग्गदेसणा मग्गदसणं २ मग्गविपद्धि'वत्तीय३ । मोहो य ४ मोहजणणं ५ एवं सा हवइ पंचविहा ॥६४६।। ...... 'कंदप्पे' गाहा 'कन्दर्पः-कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततथा विटमाया देवविशेषाः कन्दर्पा स्तेषामियं कान्दपी। एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्वषास्तेषामियं देवकिल्बिपी ! आ-समन्तात् आभिमुस्येन 'युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्ते १०य-जे. ॥२ कोई य- जे.॥ ३ ०ण-ता.॥ ४वित्ति-मु.॥ ५ भाद्वारं तुलना-ब.क. मा. टीका पृ.३९९ त ! पचवस्तुकटीका पृ. २३० तः ॥ ६ किल्विषी मु. । देवकिल्बिषी-जे.॥ ७ (वा] युज्यन्ते-इति वृ. क. मा. वृत्तौ (४.३९९) पाठः॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy