________________
प्रवचन
सारोद्धारे
सटीके
१५२२॥
..
न कुर्यात् । तत्कथाssसक्तस्य हि मानसोन्मादः सम्पद्येत इति पश्चमी ५ । एताभिः पञ्चभिर्भावनाभिर्भावितान्तःकरणो धर्मानुप्रेक्षी - धर्म सेवनतत्परः साधुः सन्धत्ते - सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाचतभावनाः ॥६३६॥l
,
अथ पञ्चम भावना निगद्यन्ते तत्र यः साधुः शब्द-रूप-रस- गन्धान् आगतान-इन्द्रियविषयीभूतान, मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य-समासाद्य मनोज्ञान- मनोहारिण: पापकान्- चिरूपान् इष्टानिष्टश्वेत्यर्थः, गृद्धिम् - अभिष्वङ्गलक्षण प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितों-विदिततन्वः सन् स दान्तो जितेन्द्रियो विरतः - सर्व सावद्ययोगेभ्यो भवत्यकिञ्चनः - किञ्चन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पच्या परिग्रहविरतिव्रतवानित्यर्थः । अन्यथा शब्दादिषु मुच्छदिसद्भावात् पञ्चमविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्ग- प्रद्वेषवर्जनात् पञ्चमव्रतस्य पञ्च भावनाः । मिलितास्तु पञ्चविंशतिरिति । एताव 'समवायाङ्गतत्त्वार्थादिषु किञ्चिदन्यथाऽपि दृश्यन्ते इति ॥६४०॥७२॥ इदानीं 'असुहाओ पणवीस' ति त्रिसप्ततितमं द्वारमाहsave ? afforस २ अभिओगा ३ आसुरी ४ य सम्मोहा | एसा हु अप्पसत्धा पंचविहा भावणा तत्थ ॥ ६४१ ॥
१
.१ समवायाङ्गसूत्रस्य २५ तमसमवाये तस्वार्थ सूत्रस्य (७३) माध्ये इनि ज्ञेयम् ॥ २ पणत्रीसं-मु. १
३ तुलनार्थ विशेषार्थ दृश्यताम् पञ्चवस्तुकः १६२८, १६३०, १६३६, १६४२, १६४१, १६४५ बृहत्कल्प, भाष्य १२९३, १२९५,१३०२, १३०८, १३१४, १३२११ स्थानानसूत्रम् सू. ३५४॥] ४ आसुरा इति वृ.क्र. भाष्ये (१२९३), पञ्चवस्तुके (१६२८) स्थानावृत्तौ (पृ. २७५४) च पाठः ॥
७३ द्वारे
अशुभ
भावनाः
गाथा
६४१
६४६
प्र.आ.
१७९
१५२२॥