SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥३३९॥ ४88 हीनप्रमाणाः, सर्वथा समुदायतस्तद् द्वात्रिंशदगुलं कर्तव्यमिति । * यचाधुनातनाः साधुमान्द्याः केचिदेवमाचक्षते-रजोहरणं मध्यभागे पाशकत्रययुक्तं भवतु ६१ द्वारे ● 'मझे तिपासियं कुज्ज' त्ति सिद्धान्तवचनात् अधस्तनदवरकं तु ये बनन्ति रजोहरणे ते स्थविरमिध्यादृशः साधयो भगवदाज्ञाभङ्गकारित्वादिति, तान् प्रतीदमभिधीयते-गीतार्थैः रजोहरणे अधस्तनदव कल्पिको रकबन्धस्याऽऽचरितत्वात् मिथ्याष्टिता न तद्वन्धकसाधूनाम् , न चाशठपश्चगीतार्थाचरितं कुर्वतां भगवदा पकरणानि ज्ञामोऽसि कश्चन, असहिसराइन्न थइ केणई असावज्जं । न निवारियमन्नेहि यतं बह- गुणमेवमायरियं" ।।१।। इति गणधरै रेवाभिहितत्वात् , अपरं च-एवं व्याकुर्वतां गीतार्थाचरितं चन्यक्कुर्वता तेषामेव मिथ्या दृष्टिताप्रसक्तिः, यतस्तेऽपि पृच्छयन्ते अहो सिद्धान्तोक्तकारकमन्या! भवद्धिः सिद्धान्तो. स्तादधिकं किमपि न विधीयते १ , तत आस्तो तावदन्यत् रजोहरणमपि-."घणं मूले घिरं मन्मे, अग्गे * चिद्वयमध्यवर्ती {बहुतरदोषसम्भव इति पर्यन्तः] पाठः जे. पो. प्रत्योः नास्ति मध्ये त्रिपाशितं कुर्थात । १ तुलना-"असढेण समाइण्णं, जं कथइ कारणे असावज्जं ॥ण णिवारियमण्णेहिं य, बहुमणुमयमेतमाइण्णं ।। ६.क.मा.॥४४९९३ 'भशठेन' राग-द्व परहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीणम् आचरितं यद माद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद, द्रव्य-क्षेत्र-कालादौ 'कारणे' पुष्टालम्बने 'असावद्य' प्रकृत्या महोत्तरराणाराधनाया अबाधकम, 'नच' ने निवारितम् 'अन्य' तथाविधेरेव' तत्कालवर्तिभिर्गीतार्थः, अपितु वह यया मवति - एक्मनुमतमेतवाचीर्णमुच्यते ॥४४६६॥ इति वृहत्कल्पटीका पृ. १२१४ ।। २ यतस्तेऽपि अहो- मु. ॥ ३ भस्य क्षेमकीर्तिसूरिकता व्याख्या-" 'मूले हस्तग्रहणप्रदेशे रजोहरणं 'धन' निबिडवेष्टितम् , 'मध्ये' मध्यमागे 'स्थिर दृढम्, 'भने इशिकापर्यन्ते 'मादेवयुक्तता' दशिका मूदपा विधेया ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy