________________
प्रवचनसारोद्धारे। सटीके
६१द्वारे स्थविरकल्पिको पकरणानि गाथा
३३८॥
हस्तद्वयप्रमाणाश्च विस्तरतो विधेयाः, तेषां च मध्ये द्वौ 'सौत्रिको' सूत्रनिष्पनी प्रच्छादनपटीरूपौ वृत्तीयः पुनः 'और्णिका'-ऊर्णानिष्पन्नः कम्बल इत्यर्थः ॥५०॥
इदानी रजोहरणमानमाह-'वत्ती'त्यादि, 'द्वात्रिंशदङ्गुलानि दीर्घ तावद्रजोहरणं सामान्येन कार्यम् , तत्र च चतुर्विंशतिरगुलानि दण्डः 'से' तस्य करणीयः, अष्टाङ्गुलाश्च दसिकाः कार्याः, अथवा एकतरत् हीनमधिकं वा कार्यम् , कोऽर्थः १-दण्डो वा हीनो दसिका अधिकमानाः, दण्डोऽधिकप्रमाणो दसिका संकुचिय वरुण आयपमाण सुयणे न सीयसंफासो। दुहमओ पेल्लण थेरे, भणुचिय पाणाइरक्खाऽऽया ॥३६७०० यो मिस्तरुणो बलबान स सङ्कुचितपादः स्वप्तुं शक्नोति, तस्य तथा स्वप्ने शीतस्पर्थो न भवति, अत्तस्तस्य भात्मप्रमाणाः कल्पा अनु शाताः । यस्तु स्थविरो त्रयसा वृद्धः स क्षीणवलत्वान्न शक्नोति सकुचितपादः शयितुम् , अतस्तस्यानुप्रहार्थ दैयेणात्मप्रमाणाध्वं षडलगुलानि विस्सरतोऽप्यर्धतृतीयहस्तप्रमाणादभ्यधिकानि षडगुलानि विधीयन्ते । एवं विधीयमाने गुणमुपदर्शयति-"दुइमो पेल्लण" ति शिरः पादान्तलक्षणयोद्वेयोरपि पाश्चयोर्यत् कल्पस्य 'प्रेरणम' आक्रमणं तेन स्थविरस्य शीतं न भवति । 'अनुचित' अमावितः शैक्ष इत्यर्थः, तस्याऽपि स्वपनविधावनभिज्ञस्य कल्पप्रमाणमेवमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्षा कृता भवति, न मण्डूकप्लुत्या कीटिकादयः प्राणिन प्रविशन्तीवि मावः, आदिशब्दाद् दीर्घजातीयादयोऽपि न प्रविशन्ति, तेनात्मनोऽपि रक्षा कृता मवति ॥३६७०॥” इति बृहत्कल्पटीका प्र.१०८६ ।। द्रष्टव्ये निशीथमाष्य (५०१४-५) चूर्णी (मा-४. पृ. १३६)।
१ तुलना "स्यहरण गणापमाणेण एगं गच्छनिग्गयाणं, गच्छवासीणं वो वासासुपमाणप्पमाणेण सम दसियासु बत्तीस अंगुलाई-जस्स चब्बीसं संगुलाई दंडो तस्स भट्ठ अंगुल्लाई दसियामओ जस्स पुण वीसं अंगुलाई दंडो तस्स बारसंगुला दसियाओ ।" इति विशेषचौँ । इति बृहत्कल्प० टिप्पनम् ३ (पृ.१०९०) ।।... ... .
प्र.आ.
॥३३८||
रसंगुला दसियाभो ।" इति वदो तस्स भट्ठ अंगुलाई दसियामाणेण समं दसियास
SERIES
GAJURESS
POE31