________________
प्रवचन
सारोद्वारे सटीके
॥३३७॥
1
इदानीं रम्राणप्रमाणमाह- 'माण' मित्यादि, 'मानं तु' प्रमाणं 'रजत्राणे' रजस्त्राणविषयं भाजनप्रमाणेन–पावकप्रमाणेन भवति निष्पन्नम्, तत्रैवं वेदितव्यमित्याह - प्रादक्षिण्यं - वेष्ठनं कुर्वन् पात्रस्य मध्ये चतुरङ्गुलमिति चत्वार्यङ्गुलानि यावत्क्रमते - अधिकं तिष्ठति, एतदुक्तं भवति-पात्र कानुरूपं रजखाणं कर्तव्यम्, किंबहुना ? तिर्यक पदक्षिणाक्रमेण भाजने पेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गुलै रजस्त्राणेनातिक्रम्यते तथा रजखाणं विधेयं कार्यम् प्रयोजनं चास्य मृपकमक्षण-रेणुत्करवर्षोदकाश्यासचित्तपृथिवीकायादिसंरक्षणम् उक्तं च मूसग रय उक्केरे वासासिण्हारए य रक्खा | होति गुणा इयत्ता एवं भणियं जिणिदेहि ||१|| " [पञ्श्ववस्तु ८०९] ॥५०६ ॥ इदानीं कन्पप्रमाणमाह- कप्पेत्यादि, कल्पा आत्मप्रमाणाः सार्धहस्तत्रयप्रमाणा दैर्घ्यतः सार्धंक्रमते, क्रामति । इति तत्रैव उघुवृत्तिः ॥
१क्रमति मु० | कमोsनुपसर्गात्( सिद्ध हे० ३-३-४७) २ "मूग-र-रे वासे सिन्हा र अ रक्खट्टा । होति गुणा रथताणे एवं मणिश्रा जिजिंदेहिं ॥ पखवस्तु ८० ॥ 'मूषकर उत्कर' इति षष्ठ सप्तमी, मूत्रक-रज-उत्करस्य ग्रीष्मादिषु वर्षायां 'सिण्डायाः समश्यायस्व रजा रक्षार्थ प्रियमाणे भवन्ति 'गुणा' चारित्रवृद्धयादयो रजखाणे, एवं मणितं जिनेन्द्रैरिति गाथार्थः ।" इति त्रटीकायाम् पू. १२५ ॥
----
वासिहार सरकखट्टा-सं. ॥
४ तुलना- "कप्पा आयपमाणा, अडाइज्जा व वित्थडा हत्था । एयं मज्झिम माणं, उक्कोस होति चत्तारि । बु.क.मा. ||३४६६|| कल्पाः 'आत्मप्रमाणाः सार्धहस्तत्रयप्रमाणायामाः, अर्धदवीयांश्च दस्तान 'विस्तृता: पृथुला विधेयाः, एतद् मध्यमं 'मानं प्रमाणं मवति । उत्कर्षतो देयण चत्वारो हस्ताः । एतदादेशइयं मन्तव्यम् ॥ कृ. क. मा ३०६९।। अत्रैव कारणमाह
६१ द्वारे स्थविरकल्पिकोपकरणानि
गाथा
४६६
५१८
प्र. आ.
१२१
॥३३७॥