SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रचचन सारोद्धारे सटीके ||३३६॥ 7 क्रियन्ते ?, तत्राह - 'प्राण रक्षार्थ' सम्पातिमादिजीवरक्षण निमित्तम् उपलक्षणत्वात्पक्षिपुरीप-पांशुपातादिरक्षणार्थं लिङ्गसंवरणार्थश्च, एतदुक्तं भवति-मस्थगित पात्र के सम्पातिमाः सत्त्वाः पतन्ति, पवनप्रकम्पितपादपादेः पत्र-पुष्प फलादीनि सचितरजः सलिलादयो व्योमवर्तिविहङ्गमपुरीष- वात्याह तपशुप्रकरादयश्व निपतन्ति ततस्तत्संरक्षणार्थं पटलानि त्रियन्ते, तथा भिक्षां भ्रमतः साधोः कदाचिद्वेदोदयोऽपि सम्भवति ततस्तैर्विकृतलिङ्गस्थगनं क्रियते॥३४॥ , अथैतेषामेवोत्कृष्ट-मध्यम- जघन्यानां ग्रीष्मादिषु सङ्ख्यामाह - तिण्णी'त्यादि, ग्रीष्मे उत्कृष्टा अत्यन्तशोभनानि त्रीणि पटलानि भवन्ति, कालस्यात्यन्तरूक्षत्वात् सत्वरं सचिचपृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटल भेदायोगात् मध्यमानि-न शोभनानि नाप्यशोभनानि चत्वारि, तेषां प्रभूततराणामेव स्वार्थसाधनात् जघन्यानि - जीर्णप्रायाणि अत्यन्तमशोभनानि पञ्चैव । तथा हेमन्ते उत्कृष्टानि चत्वारि, कालस्य स्निग्धत्वाद्विमर्देन पृथ्वीरजः प्रभृतीनां परिणतेस्तेन पटल भेदसम्भवात् 'मध्यमानि पञ्च, जघन्यानि तु पडे | तथा वर्षात्कृष्टानि पञ्च कालस्यात्यन्तस्निग्धत्वादविचिरेण पृथ्वीरजः प्रभृतीनां परिणतेस्तेन पटलभेदयोगात्, मध्यमानि पड्, जघन्यानि तु सप्तैव पटलानि भवन्तीति तानि च पटलानि तथा धनमसृणरूपाणि कर्तव्यानि यथा तैस्तिरोहितः सविताऽपि न दृश्यते, प्राकृतत्वाच्च पुंस्त्वमिति ॥ १०५॥ १ तुलना-''युकफलोदय श्य- रेणु उणररिहारपायरहवा । लिंगम्स य संचरणे वेदोदयर लये पडला ॥ पति । (योनि गाथा ७०२) । पञ्चत्रस्तु (८०७) || २ मध्यमानि तु पच- सं. ॥ ६१ द्वारे स्थावर कल्पिको पकरणानि गाथा ४६६ १८ प्र.आ. १२० ॥३३६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy