________________
पायपमज्जणहे केसरिया इन्ध होई शायया ।" (पञ्चवस्तु ८००-८०१)॥५०२।।
अथ पटलानां 'प्रमाणमाह-'अड्ढे' त्यादि, अर्थतृतीयान् हस्तान् साधौं द्वौ हस्तौ दीर्घाणि |६१द्वारे सारोदारे आयनानि पट्त्रिंशदगुलानि एको हस्तो द्वादशाङ्गुलानि चेत्यों 'सन्द्राणि-विस्तीर्णानि पटलकानि स्थविर सटीके भवन्ति, अथवा द्वितीयमिदं प्रमाण-पतद्ग्रहात् स्वशरीराच्च निष्पन्नम् , कोऽर्थः १-महति पात्रके स्थूले कन्यिकोशरीरे लघुतरे पात्रके कृशे शरीरे वा पटलकान्यपि तदनुसारेण करणीयानि ।।५०३॥
पकरणानि तानि च कीदृशानि भवन्तीत्याह- कयली' त्यादि, कदलीगर्भदलसमानि शुक्लानि मसृण
गाथा श्लक्ष्णानि धनानि चेन्यर्थः श्रीमाणि पटलान्युत्कृष्ट-मध्यम-जघन्यभेदभिन्नानि भवन्ति, 'उत्कृष्टत्व-मध्यमत्व-जधन्यत्वानि तु शोभनत्वादिस्वरूपापेक्षया परिगृश्यन्ते, न तु सङ्ख्यापेक्षया, तानि च 'ग्रीष्म उष्णकाले 'हेमन्ते' शीतकाले 'वर्षासु च' वर्षाकाले प्रत्येकं २ त्रिविधानि बेयानि, तानि च किमर्थ :
SasuwasanakMMMMMOHAMAAllsewww.Natayatrnak
१ तुलना-अथ प्रमाणप्रमाणम-सत्रच विशेषचूर्णिः गम्वनिग्गयाणं च उरसा पडला, जं भाणे मझे कए हेदा अट्र अंगुला लंबंनि । गकछवासी उमाहिए समाणे पसहिं अंगुलेहिं जन्नुए न पावति, महवा दीहत्तणेण अडाइज्जा हत्था, दत्तण दिवट्टो हत्थो" इति बहत्कल्प. टीका पृ. १०९०॥
२ रुन्दानि- इति पंचवस्तुटीका (८०६ ।। घा-इति ध.सं. टीका. (भा.२५ पृ.६६) ३ तुलना-"तत्र यानि अत्यन्तहढानि तान्युत्कृष्टानि, दृढ-दुबैखानि मध्यमानि, दुर्बलानि जघन्यानि" इति । बृ, क. ३१७३। दीका (पृ.१०९०)||