________________
प्रवचनसारोद्धारे सटीके
॥३४॥
मध्य 'जुत्त्यं । एगंगियं अझुसिरं, पोरायाम तिपासियं ॥१॥ अप्पोल्लं 'मिउ पम्हं, पडिपुण्यं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गह' [वृ.क.भा. ३९७७-३९७९ ] || इत्यागमानमिहितं कुर्वता । भवतामपि भगवदाज्ञाभङ्गकारित्वेन मिथ्यादृष्टित्वं प्राप्तम् , ततो भवद्भिरपि गीतार्थाचरितमवश्यं शरणी ।
कल्पिकोकर्तव्यं अन्यथा तु बहुतरदोषसंभव इति ॥५०८॥
पकरणानि मुखपत्रिकामालभिवानीलाह--' इत्यादि, चत्वार्यगुलानि एका च वितस्तिरेतच्चतुरस्रस्य
गाथा मुखानन्तकस्य-मुखवत्रिकायाः प्रमाणम् । अथवा द्वितीय आदेशो-मतान्तरं . मुखप्रमाणेन निष्पन्न "मुखानन्तकम् , एतदुक्तं भवति-वसतिं प्रमार्जयतः साधोनासिकामुखयो रजाप्रवेशरक्षणार्थम् , उच्चारभूमौ नाशिक्षाशोंदोपपरिहारार्थ च यावता मुखं प्रच्छाद्यते, यस्र कोणद्वये गृहीत्वा पृष्ठतच कुकाटिकार्या
प्र. आ. यावता ग्रन्थि तु शक्यते तावत्प्रमाणा मुखवत्रिका करणीयेति ॥५०९॥ इत्यथे । “एकाङ्गिक नाम' लज्जात वशिकं न वा द्वयादिस्खाहुनिष्पन्नम् 'मशुधिर' ने रोमबहुलं न वा ग्रन्थिलम, 'पोरायाम' ति पर्वायामम बङगुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावदपान्तरालं तावत्प्रमाणायामम् , “तिपासियं" ति त्रिमिदंबरक वेष्टकैः पाशितं-बद्धम , एवंविधं रज्ञोहरण कर्तव्यम् ||३६. ............ .'अपोल्लं दृद्धवेष्टनादशुधिरमशुषिपदण्डं ब, तथा मृदूनि-कोमलानि पक्ष्माणि दशिका रोमाप्रमागरूपाणि यस्य तद् सूदुपक्ष्मकम् , 'प्रतिपुर्ण बाह्य न निण्यायेन युक्त सद् हस्तपूरिम' यथा हस्तं पूरयति तथा कर्तव्यमित्यर्थः, रलि . प्रमाणमात्रं इस्तप्रमाणायाम दण्डकं 'पपरिग्रहम् ' मङ्गुष्ठपर्वलग्नप्रदेशिनीशुषिापूरकम् , एवंविध रजोहरण कुयात ॥३४॥ ||३१७ . "इति व.क. टीका पृ.१०६१।। निशीथमाष्यम्(५८००-५८०२)निशीथचणिश्च मा.४१४० द्रष्टव्या॥ १ जुत्तया इति वृ.क.पाठः गाथा ३९७७॥२ मिदुपम्हं च पडिपुन्नं-इति बृ.क.पाठः गाथा३:७८| ३ मुखानन्तकं यसति-जे।।
mainleoni
nhindi