SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ।। ३४१॥ इदानीं मात्रप्रमाणमाह- 'जो' इत्यादि, यो 'मागधो' मगधदेशोद्भवः प्रस्थः दो असईओएसई दो पसईओ य सेहया होड़ । इति क्रमनिष्यन्नः तन्मानात्म विशेषतरम् - अधिकतरं उयाहिं कुलओ चउकुलओ माराहो पत्थो ॥१॥ मात्रकप्रमाणं भवति, तेन च किं प्रयोजनमित्याह १ तुलना-"ओमओ से दोवि हव्वाहणं, वासावासासु अधिकारी ||४०६०। ':' देशोद्भवः 'प्रस्थः ' "दो असईओ पसई, दो पसईओ य सेइया होति । उसेइयादि पत्थर" वृति sufasya: ततो मानप्रस्थात् सविशेषतरं मात्रप्रमाणं मवति । तेन च मात्रकेण 'द्वयोरपि' ऋतुबद्धवर्षावासयोर्गुरुग्नादियोग्यस्य भक्त - पानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु व्याचक्षते "दोसु वि" ति प्रतिम मानगृह्यते। वर्षावासे तु विशेषतो मात्रकेणाधिकारः यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति यतः कदाचिद् व्याधारितं वर्ष निवतद् येन गृहाद गृहं सञ्चरितुं न शक्येत ततः पानकेन विना प्रतिम लेपकृतो भवति । अथवा वर्षावासे मक्त पाने संसज्यत इति कृष्णा मात्रकेण तस्य शोधनं कार्यम् ||४०६७॥ प्रकारान्तरेण मात्रक प्रमाणमाह सुक्खोल ओवणस्सा, दुगाउतद्वाणमागओ साहू भुजति एगद्वाणे, एतं खलु मत्तगयमाणं ||४०६८|| शुष्कौदनस्यान्यमाजगृहीतेन तीभनेनास्य भृतं यद् एकस्थाने' एकवारं द्विगव्यूतमात्रादश्वन आगतः साधुर्भुङ्क्ते एतत् खलु मात्रप्रमाणं मन्तव्यम् ||४०६८ || यदि वा are व पाणस्स व एगतरागस्स जो भवे मरियो । पज्जन्तो साहुस्स उ, विविर्य पि य मत्तयमाणं ॥ ४०६९ || reate a rest बाडनयोरेकतरस्य यद् भृतं सद् एकस्य साधोः पर्याप्तं भवति एतद् द्वितीयमपि मात्र प्रमाणमवगन्तव्यम् || ४०६६॥” इति वृ. क. मा. टीका. ११११ ॥ तू असती प्रसृतिः द्वे प्रसृती सेविका मंत्रति चतसृभिः सेतिकामि कुक्षवः चतष्कुलको मागधः प्रस्थः ॥ १॥ ६१ द्वारे स्थविर कल्पकोपकरणानि गाथा -४६६५१६ प्र.आ. १२२ ॥३४१॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy