________________
प्रवचन
OG
म
||३४२॥
गाथा
द्वयोरपि-वर्षावर्षयोः-वर्षाकाल-ऋतुबद्धकालयोगुवादिप्रायोग्यद्रव्यग्रहणं क्रियते, अयमधिकारः इदं मात्र
कस्य प्रयोजनम् , एतदुक्तं भवति-यदि तत्र क्षेत्रे गुरु-ग्लान-प्राघूर्णकादिप्रायोग्यद्रव्यस्यावश्यंभावी लामा त दा वैयावृत्यकरसङ्घाटक एव मात्रके तत्त्रायोग्यं द्रव्यं गृह्णाति, असत्ति च प्रायोग्यद्रव्यस्य ध्रुवलामे सर्व
कल्पिको एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं द्रव्यं गृहन्ति, यतो न ज्ञायते क: किं लप्स्यते आहोश्चिन्नेति ।
| पकरणानि तथा यत्र क्षेत्रे काले वा स्वभावेनैव भक्तपानं संसज्यते तत्र प्रथम मात्रके तद् गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, तथा दुर्लभघृतादिद्रव्यग्रहणं सहसादानग्रहणं च तेन क्रियते, इत्यादि मात्रकस्य प्रयोजनामांत ।। ५१०॥ ___अपरं च मात्रकस्य प्रमाणमाह-सूबोयणस्से' इत्यादि, अत्र प्राकृतत्वेन विभक्तिव्यत्ययात्स्पोद--
प्र.आ. नेन-दाली कूरेण भृतं यदेकं स्थानं-भाजनरूपं द्विगव्य॒तादध्वन आगतः साधुभुक्ते तदेतत्किल मात्रकस्य द्वितीयं प्रमाणम् । मूलनगरादुपनगरगोकुलादिषु द्विगव्यूतस्थितेषु भिक्षामटित्वा समागत्य वसतो मात्रके सर्वे प्रक्षिप्य तदानीमेतावना श्रमेण एकस्थानस्थितस्तत्सूपादिकं मुङ्क्ते यदि च यावन्मानं सुपादिकं साधुभोक्तु शक्नोति तावन्मात्रमेव तत्र मात्रके माति न न्यूनमधिकं वा तदा तत्प्रमाणं मात्रकस्येति तात्पर्यम् ॥११॥
॥५११॥ तुलना-'आयरिणय गिलाणे पाहुए दुल्लभे सहसदाणे । संसत्तमत्तमाणे मत्तगपरिमगो अशुन्नायो । एषकमि स पाउगं गुरुणो वितिओग्गहे य पडिकुटू । पिण्इ संघाडेगो धुवलंभे सेस उभयपि ।। असई लाभे पुण मत्तए य सम्वे गुरूण गेहति । एसेव कमोनियमा गिलाणसेहाइएसुपि' । इति भोधनि७१६-०१८ ॥
२ यथा यन्त्र क्षत्र-जे-। तथा यत्र यत्र क्षेत्र-मुः।
........enimamsinin.
.....
..
..
................................