________________
प्रवचनसारोद्धारे। सटीके
॥३४३॥
५१८
इदानीं चोलपट्टमानमाह-' 'दुगुणो' इत्यादि, द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्रतुरस्रश्च भवति तथा चोलस्य-पुरुपचिह्नस्य पट्ट:-प्रावरणवस्त्रं चोलपट्टः कार्यः, किमर्थ द्विगुणश्चत णो ६१द्वारे . वेत्याह-'धेरजुवाणाण?' ति क्रमेण स्थविराणां यूनां च साधूनामर्थाय-प्रयोजनाय, स्थविराणां द्विहस्ता, स्थविरतदिन्द्रियम्य प्रबलमामाभावादल्येनाप्यावरणाव , यूनां च चतुर्हस्तश्चोलपट्टकः करणीय इति भावः,
कल्पिको'स पुरनिरिभास' निश्लक्षणे स्थूले च चोलपट्टे 'विभाषा' विविधा भाषा, अयं भेदो
पकरणानि यदुल स्थविराणा श्लक्ष्णः करणीयस्तदिन्द्रियस्पर्शेन चोलपट्टस्योपधाताभावात् , यूनां तु स्थुल इति ॥१२
| गाथा इदानीं पूर्वमनुद्दिष्टयोरप्युपकरणप्रस्तावादौपग्रहिकोपधिरूपयोः संस्तारकोत्तर पट्टयोर्मानमाह- 18 'संथारुत्तारे'त्यादि, संम्तारक उत्तरपट्टश्चेति द्वयमपि प्रत्येकमर्धतृतीयौ हस्तौ आयतं भवति, द्वयोरपि च । संस्तारकोत्तरगट्टयोर्विस्तार:-पृथुत्वमेको हस्तश्चतुरङ्गुलं--चत्वार्यड्गुलानि, प्रयोजनं च संस्तारकस्य प्राणि-रेणुसंरक्षणम् । तदभावे हि शुद्धभूमौ शयानस्य साधोः पृथिव्यादीनां प्राणिनामुपमर्दो भवति रेणुश्च शरीरे लगति, तथा उत्तरपट्टोऽपि क्षौमिकः षट्पदिकासंरक्षणार्थ संस्तारकस्योपरि आस्तीर्यते, अन्यथा कम्बलमयसंस्तारक-शरीरयोः संघर्षेण षट्पदिकाविराधना स्यादिति ॥ ५१३ ॥
अथ सुत्रकृदेच केपाश्चिदुपकरणानां प्रयोजनं प्रतिषिपादयिषुः पूर्व ताबद्रजोहरणस्य प्रयोजनमाह१ विगुणो-मु.॥२ पट्टरूपयोर्मान० मु.॥ ३ द्वयोरपि संस्ता० मु.॥ . ४ तुलना- पाणाविरेणुसारक्खणदया हत्ति पट्टगा चसरो। छरपझ्यरक्खणला तत्थुवारि खोमिय कुन्जा इति | RAM
ओघनियुक्तिः (गा. ०२४) । तुलना-धर्मसमटीका (मा.२ पृ. ६) ।