________________
dreamalinwr....
प्रवचनसारोद्धारे। सटीके
॥४६७॥
यत्प्रोदाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यनिःशेषजनप्रभोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिगुणगण: मम्प्राप्यते यत्परम् । सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् ।।७।। यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिला धिनोति सलिलासारेण धाराधरः । यश्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ||८|| अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्तिक्लान्तानां धनमधनभावानमनसाम् । अनाथाना नाथो गुणविरहितानां गुणनिधिः, जयत्येको धर्मः परमिह हितवातजनकः ॥ ६ ॥ अर्हता कथितो धर्मः, 'सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्म, धीमान दृढ़तरो मवेत् ॥ १० ॥१२॥ एकामप्यमलामिमासु सततं यो भावयेद्भावना भव्यः सोऽपि निहन्त्यशेषकलुषं दत्तासुखं देहिनाम् । यस्त्वभ्यस्तसमस्तजैनसमयस्ता द्वादशाप्यादरादम्यस्येल्लमते स सौख्यमतुलं किं तत्र कौतूहलम् १ ॥१॥ ॥५७२-५७३॥
अथ प्रतिमाः प्रतिपादयति'मासाई सत्तता ७ पदमा ८ विह ९ तइय 'सत्सराइदिणा १० । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं ॥ ५७४ ॥
६७ द्वारे करणसप्ततौ प्रतिमा: गाथा ५७४५८८
प्र.आ.
१६१
१५थ्योऽयमिति- २ तुलना-दशाश्रुतस्कन्धसू. दशा ७,पू.४४ तः। धर्मसमाइटीका मा. २/पृ. १३६ सः ।। ३ सन्तरायनिणों-जे। धर्मग्रंपइटीकायामपि [भा. २/पृ. १३६] सत्तरायदिणो-इति पाठः ।
॥४६॥