SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ॥ ७५ ॥ प्रशस्तव, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तव क्रोधादीनां, अथवाऽवग्रहः पंचधा- 'देविंदराज गहवर' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ १२६ ॥ अत्र क्षेत्रावग्रहेण प्रशस्त भावावग्रहेण चाधिकारः । अथ 'पंचाभिहाण'ति द्वारमाह darfareshi पूाकम्मं च वियकम्मं च । चंदणस्स इमाई हवंति नामाई पंमेव ॥ १२७ ॥ सोयले १ ए २ कण्हे ३, सेवए ४ पालए ५ तहा । पंचेए दिता, किइकम्मे हुति नायव्वा ॥ १२८ ॥ इह कर्मशः क्रियावचनः प्रत्येकं योज्यते, 'वंदणे'त्यादि तत्र 'वदि अभिवादनस्तुत्योः' इत्यस्य वन्द्यते - स्तूयतेऽनेन प्रशस्त मनोवाक्कायव्यापारनिकरेण गुरुरिति वन्दनं तदेव कर्म बन्दनकर्म, तद् द्विधाद्रव्यतो भावत, द्रव्यतो मिध्यादनुपयुक्तसम्यग्दृष्टेष, भावत उपयुक्त सम्यग्दृष्टेः, तथा चिञ् चयने इत्यस्य चयनं - कुशलकर्मण उपचयकरणं चितिः सेव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतय, द्रव्यतस्तापसादिलिङ्गग्रहण कर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणाद्युपधिक्रिया च भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः - अवनामादिक्रिया कर्म कृतिकर्म, तच देवा-द्रव्यतो भावतच द्रव्यतो निवादीनामत्रनामादिकरणमनुपयुक्तसम्यग्दृष्टीन वा, भावत उपयुक्तसम्यग्दृष्टीनां तथा पूजनं पूजा-प्रशस्त मनोवाक्कायचेष्टा सेव कर्म पूजाकर्म, तदपि द्वेधा २ वन् कद्वारे अभिव निरूपण ॥७५
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy