________________
-
७५ द्वा कृतिकर्म संख्या
विमृश्य रागादिहेतुतया नटीनिरीक्षणमपि परिहतवन्तः । ततश्च मध्यमजिनसाधत्र ऋजुत्वेन यथोपदिष्टा
| नुपालनात् प्राज्ञत्वेनोपदेशमात्रादप्यशेषहेयार्थायुहनेन तत्परिहारसमर्थत्वाच्च सुखप्रतियोध्याः । अतो न प्रवचनसारोद्धारे
अपरिगृहीतायाः खियः परिभोगः स्यादिति प्ररिग्रहविर मणेनैव मैथुनविरति प्रतिपद्यन्ते इत्यतस्तेषां सटोके
| परमार्थतः पञ्चयामोऽपि चतुर्यामः । प्रथमनिनमाधना तु ऋजुजडत्वेन बहुधा बहुभिश्चोपदेशः
समस्तहेयार्थज्ञानसम्भवान् चरमजिनसाधूनां च वजडन्यातन तेन व्याजेन हेयार्थसेवासम्भवात्परिग्रहविरति॥५३॥ व्रतेनैव मैथुनविरतिव्रतं सगृहीतमिति न प्रनिपत्तिः, ततः पञ्च याम एव तेषां धर्म इति ॥६४७॥ ७४॥
इदानीं 'किहकम्माण य दिणे संस्ख' त्ति पश्चमप्ततं द्वारमाह
चत्तारि पडिक्कमणे किहकम्मा तिणि ति सज्झाए ।
पुदण्हे अवरण्हे किइकम्मा चउदस हर्वति ॥६४८॥ 'चत्तारि' गाहा, चत्वारि प्रतिक्रमणे कृतिकर्माणि-वन्दनकानि भवन्ति । तत्र आलोचनवन्दनक प्रथमम् , झामणकवन्दनकं द्वितीयम् , आचार्यप्रभृतिसर्वसङ्घस्य क्षमणपूर्वमाश्रयणाय वन्दनकं तृतीयम , प्रत्याख्यानवन्दनकं चतुर्थम् । तथा स्वाध्याये त्रीणि वन्दनकानि । तत्र स्वाध्यायप्रस्थापने एकं वन्दनम् , स्वाध्यायप्रवेदने द्वितीयम् , स्वाध्यायकरणानन्तरं च तृतीयम् । एवं पूर्वाहणे-प्रत्युषसि सप्त बन्दनकानि अपराहणेऽप्येतान्येव सम । कालग्रहणोद्देश-समुद्देशा-ऽनुज्ञादिवन्दनकानां स्वाध्यायवन्दनेष्वेवान्तर्भावात् ।
प्र.आ.
१८४
કરૂણા
किति जे. | किय० ता.॥२मालोचने-सं.॥ ३ क्षमणे-सं.॥
imm inantosition