________________
TS
७६ द्वारे
सारोद्धारे।
सटीके
चारित्रसंख्या गाथा
॥५३॥
तदेवमेतानि ध्रुवाणि कृतिकर्माणि प्रतिदिवसं चतुर्दश मवन्ति अभक्तार्थिकस्य, भक्तार्थिकस्य तु अपराहणे प्रत्याख्यानवन्दनेनाम्यधिकानीति ।। ६४८॥ ७॥ सम्पत्ति 'स्वेत्ते चारित्ताणं संस्ख'त्ति षट्सप्ततितमं द्वारमाह
तिपिण य चारित्ताई बावीसजिणाण एरवयभरहे।
तह पचविदेहेसु पीयं तइयं च नवि होइ ॥६४९॥ 'तिनिय' गाहा, त्रीण्येव चारित्राणि- सामायिक-मुश्मसम्पराय-यथाख्यातलक्षणानि पञ्चसु भरतेषु पञ्चसु भैरवतेषु प्रथम चरमवर्जिताना द्वाविंशतेमेध्यमजिनानां काले, तथा पन्चस्वापि महाविदेहेषु साधना भवन्ति । द्वितीयं-छेदोपस्थापनीयम् , तृतीयं च-परिहारविशुद्धिकं कदाचनापि न भवतीति । प्रथमचरमतीर्थकरयोश्च भरतरखतेषु पञ्चापि सामायिकादीनि चारित्राणि भवन्तीत्यर्थादुक्तं भवतीति ।। ६४६ ॥ ७६ ॥ इदानीं 'ठियकप्पो'त्ति सप्तसप्ततं द्वारमाह
सिज्जायरपिंडमि य १ चाउज्जामे य २ पुरिस'जे? य३ । किडकम्मस्स य करणे ४ 'ठियकप्पो मज्झिमाणं तु ॥ ६५०॥
[वृ. क. मा. ६३६१, पञ्चाशक १७.१०] १०जिट्ठे-मु.॥२ ठिइ० मु.॥
७७ द्वारे स्थितकल्पः गाथा
प्र. आ. १८४
॥५३८॥