________________
niereir
e
प्रवचनसारोद्धारे
७७ स्थितका गाथा
सटीके
ala
६५०
॥५३९॥
'सेजायर' गाहा, इह कल्पः-साधुसमाचारः स च सामान्येन दशधा 'यथा"आचेलसिय २ सेआदसायपिड किकम्मे ५ ॥ वय ६ 'जिटु ७ पडिकमणे ८ माह पञोसवणकप्पो१०॥१॥[पंचाशकप्र०१७।६, व.क. भा.६३६४]
एष च दशविघोऽपि सतनासेवनेन प्रथम चरमजिनसाधनामवस्थितः कल्पः, मध्यमजिनसाधना चतुषु स्थानेषु स्थितत्वात् षट्सु चास्थितत्वादशस्थानकापेक्षयाऽनवस्थितः कल्पः । उक्तं च
*"ठिय अट्टियओ य कप्पो आचेलुकाइएसु ठाणेसु ।।
सम्वेसु ठिया पढ़मो चउ ठिय छसु अट्टिया बीमो ॥ १ ॥ तथा मध्यमजिनसाधूनामपि चतुपु स्थानेषु सदैवात्रस्थितत्वेन पट्सु च स्थानेषु कादाचित्कावस्थानेन स्थितोऽस्थितश्च द्विधा कल्पः सम्भवति । तत्र तेषां स्थितकल्पस्तावदुच्यते शय्यातरपिण्डे-वक्ष्यमाणस्वरूपे तथा चतुर्णा यामानां-व्रतानां समाहारश्चतुर्यामं तदेव चातुर्यामम् तत्र, तथा पुरुष एव ज्येष्ठो-- रत्नाधिकः पुरुषज्येष्ठस्तत्र, तथा कृतिकर्मणो-वन्दनकस्य करणे-विधाने स्थितः अवस्थितः कल्पो- मर्यादा मध्यमाना-मध्यमद्वाविंशतिसाधूनां तुशब्दान्महाविदेहसाधनां च । एतदुक्तं भवति-मध्यमजिनसाधवो "महाविदेहसाधवश्च प्रथम-चरमजिनसाधुवदवश्यमेव शय्यातरपिण्डं परिहरन्ति, तथा परिग्रहविरमणान्तभतमैथुनविरतिव्रतत्वेन सर्वदेव चतुर्यायं धर्म मन्यन्ते, तथा प्रथम-पश्चिमजिनसाधना महाव्रतारो* स्थितोऽस्थितश्च कल्प आचेलक्यादिकेषु स्थानेषु सर्वेषु स्थिताः प्रथमः चतुपु स्थिताः षट्स्वस्थिता द्वितीयः ॥ १यथा-मु. नास्ति ।। २ जेट्टजे. ॥ ३ महाविदेहजिनसाघवश्च-जे.॥
प्र.आ. १८४
P
शतावितीयः॥१॥
॥५३९।।