SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ७८ द्वारे अस्थित गाथा ॥५४॥ ६५८ प्र.आ. पणलक्षणया उपस्थापनया यथा ज्येष्ठत्वं तद्वन्मध्यमजिनसाधूनामपि सर्वेषां प्रवज्यया ज्येष्ठत्वं सर्वदेव ज्ञेयम्, 'तथा अभ्युत्थानलक्षणं द्वादशावर्त्तादिरूपं च द्विविधमपि कृतिकर्म साधुभिः साध्वीमिश्च यथा. पर्यायवृद्धि विधेयं साध्व्यश्च पर्यायज्येष्ठा अपि अद्यदिनदीक्षितैपि साधुभिने वन्दनीयाः, पुरुषप्रधानत्वाद् धर्मस्य अनेकदोषसम्भवाच्च । ते चामी *"तुच्छत्तण गवो जायइ न य संकए परिभवेणं । अन्नोचि होज्ज दोसो थियासु माहुज्जाहिज्जसु ॥१॥" स्त्रीषु 'माधुर्यहार्यासु' माधुर्येण-कोमलवचनेन हत्तुं शक्यास्वित्यर्थः । तदेवमेतानि चत्वार्यपि स्थानानि सर्वेषामपि साधनां नित्यमवस्थितानीति स्थितकल्पः ॥६५०॥ ७७ ।। इदानीं 'अद्वियकप्पो' ति अष्टासप्ततं द्वारमाह 'आचेलक्कु १ देसिय २ पडिक्कमणे ३रायपिंड ४ मासेम्५ । पज्जुसणाकप्पंमि य ६ अहियकप्पो मुणेयधो ॥६५॥ "आचेलको धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो वा ॥३५२॥ * तुकळत्वेन गर्यो जायते न च शङ्कते परिमये । अन्योऽपि भवेहोषः स्त्रीषु माधुर्यहार्यास ॥१॥ १ तुलना-पञ्चाशक प्र०११२३,२४ !२ माधुर्यहार्यासुस्वित्यर्थ:-जे. माधुर्यशस्याहार्यास्विस्यर्थ:-सं.॥ ३ भालुक्कु ता.१४ आचेलुकको-ता ॥ ५ य-इति पञ्चाशके पाठः॥ १८५ ॥५४॥ - tone RMITTEN
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy