SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥५४१|| मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चेवन्ति । नो कपइ 'सेसाणं तु कप्पड़ तं एस मेरन्ति । ६५३|| पडकमणो धम्मो पुरिमस्स थ पचिमस्स व जिणस्स । 1 मज्झिमाण जिणाणं कारणजाए पडिकमणं ॥ ६५४ ॥ [पञ्चा.प्र. १७१८,१२,१६,३२] असणाइचउक्कं वत्थपत्त कंबलयपाय े पुणए frafish न कप्पति पुरिमअंतिमजिगजईणं ||३५५ | पुरिमेयर तित्थकरण मासकप्पो ठिओ fafest | मज्झिमगाण जिणाणं agrओ एस विपणेओ ।। ३५३ ॥ * पज्जोसवणाकप्पो एवं पुरिमेय राहणं । सो उको सेयरभेओ दिन्नेओ नवरं होइ asaraiसो सत्तरि राइ दिया जहतो उ ।।६५७॥ 1 धेराण जिणाणं पुण नियमा उक्कोसओ चेव ।। ६२८ ।। [पञ्चा.प्र. १७ । ३७-३८-३६] 'आचेलक्कु' गाहा, आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युपणाकल्पे च १ सेसाण- इति पञ्चाशके पाठः ॥ २०खयं वा ॥ ३करति-मु ॥ ४ एताः ६५१, ६५२-३, ६५५-६ गाथा: ५ चेवं मु. 1 पेवंकल्पसमर्थनेऽपि उपलभ्यन्ते, दृश्यतां कल्पसूत्रम् (संपा. देवेन्द्रमुनिः) टिप्पन पू. ४ तः ॥ इति पचाशके पाठः ॥ ७८ अस्थि कल्पः गाथा ६५१ ६५८ प्र. अ १८५ ॥५४६
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy