________________
प्रवचन
सारोद्धारे
सटीके
॥५४१||
मज्झिमगाणं तु इमं कडं जमुद्दिस्स तस्स चेवन्ति ।
नो कपइ 'सेसाणं तु कप्पड़ तं एस मेरन्ति । ६५३|| पडकमणो धम्मो पुरिमस्स थ पचिमस्स व जिणस्स ।
1
मज्झिमाण जिणाणं कारणजाए पडिकमणं ॥ ६५४ ॥ [पञ्चा.प्र. १७१८,१२,१६,३२] असणाइचउक्कं वत्थपत्त कंबलयपाय े पुणए frafish न कप्पति पुरिमअंतिमजिगजईणं ||३५५ | पुरिमेयर तित्थकरण मासकप्पो ठिओ fafest | मज्झिमगाण जिणाणं agrओ एस विपणेओ ।। ३५३ ॥ * पज्जोसवणाकप्पो एवं पुरिमेय राहणं । सो उको सेयरभेओ दिन्नेओ नवरं होइ asaraiसो सत्तरि राइ दिया जहतो उ
।।६५७॥
1
धेराण जिणाणं पुण नियमा उक्कोसओ चेव ।। ६२८ ।। [पञ्चा.प्र. १७ । ३७-३८-३६] 'आचेलक्कु' गाहा, आचेलक्ये औद्देशिके प्रतिक्रमणे राजपिंडे मासकल्पे पर्युपणाकल्पे च
१ सेसाण- इति पञ्चाशके पाठः ॥ २०खयं वा ॥ ३करति-मु ॥ ४ एताः ६५१, ६५२-३, ६५५-६ गाथा: ५ चेवं मु. 1 पेवंकल्पसमर्थनेऽपि उपलभ्यन्ते, दृश्यतां कल्पसूत्रम् (संपा. देवेन्द्रमुनिः) टिप्पन पू. ४ तः ॥ इति पचाशके पाठः ॥
७८
अस्थि
कल्पः
गाथा
६५१
६५८
प्र. अ
१८५
॥५४६