SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके १५४२॥ • सतत सेवनीयत्वाभावान्मध्यमजिनसाधूनामस्थित कन्पो ज्ञातव्यः । ते तानि स्थानानि कदाचिदेव ७८६ अस्थित कल्पः पालयन्तीति ॥६५१॥ तंत्र आवेलक्यस्वरूपं तावदाह - 'आचे' इत्यादि, अविद्यमानं 'नञः कुत्सार्थत्वात् कुत्सितं वा चैलें यस्यासाववेकस्तद्भाव आचेलक्यम्, तद्योगाद्धर्मोऽपि चारित्रलक्षण अचेलक्यः । स पूर्वस्य च युगादिदेवस्य पश्चिमस्य - श्रीमहावीर जिनस्य सम्बन्धिसाधूनां भवति । अयमत्र भावार्थ:- 'अचेला द्विधाअविद्यमानवस्त्रा विद्यमानत्रस्त्राश्च । तत्र तीर्थकरा अविद्यमानवस्त्राः सन्तोऽचेला भवन्ति पुरुहूतोपनीत देवद्ष्यापगमानन्तरम्, तीर्थकरव्यतिरिक्तास्तु साधवो विद्यमानैरपि वस्त्रैरचेताः स्वल्पमूल्यश्वेतखण्डित - स्वाश्रयणात् । दृश्यते च लोके विवक्षितवस्त्राभावे सचेलत्वेऽपि विशिष्टार्थाप्रसाधकत्वेनासत्त्वाविशेषादचेलव्यवहारः । यथा काचित्पुरन्ध्री परिजीर्णशाटिका परिधाना तन्तुवायमाद-नग्नाऽहं देहि मे शाटिकामिति । मध्यमकानां पुनर्द्वाविंशतेर्जिनानां सम्बन्धिसाधूनां भवति - स्यात्सचेल:- सवस्त्रोऽलो वा निर्वस्त्र धर्मः कुतः १ - तेषामृजुप्राज्ञत्वान्महामूल्य पञ्चवर्णानामितरेषां व वस्त्राणां परिभोगानुज्ञानात् प्रथम- पश्चिमजिनसाधूनां तु जडत्वेन वक्रजडत्वेन च महाधनादिवस्त्राणामननुज्ञानात् । श्वेतखण्डितादीनामेव चानुज्ञानादचेलक इति ॥ ६५२॥ 'उद्देसिअ ' ति व्याख्यायते - 'मज्झिमेत्यादि, उद्देशेन - साधुसङ्कल्पेन निवृत्तमौ शिकम् - आधा १ न कुत्सार्थे कुत्सितं मु. ॥ २ तुलना-वस्तुकः १७१११, वृ.क्र.मा.६३६५ ॥ ३ तुलना - प० टीका १७ १२ बु.क.मा.दी गा. ६३६६ ॥ गाथा ६५१६५८ प्र.आ. १८५ ॥५४२२
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy