SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥१८६॥ यथाsस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा ! सप्रदेशोऽप्रदेशो वेति, सर्वशङ्का सर्वविपया यथास्ति धर्मो नास्ति वेति इयं च द्विधाऽपि शङ्का भगवदत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयतीत्यतिचारः, केवलाssierम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतुकत्वान्न सन्देग्धुं योग्याः, यत्रापि मतिदौर्बल्यादिभिर्मोहवशात् क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा- 0 4 कत्थ मइदुब्बल्लेण तव्विहायरियविरहओ बावि । नेयगहणत्तरोण य नाणावरणोदयेणं च ॥ १ ॥ ऊदाहरणासंभवेय मह सुद्ध जं न बुज्भेज्जा | सब्वन्नुमयमवित तहाचि तं चितए मइमं ॥२॥ अणुवक पराणुरगह परायणा जं जिणा जुगप्पचरा । जिअरागदोसमोहा य नहावाइणो तेणं ||३|| यथा वा--" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नः । मिध्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ||१|| एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्या च दर्शनं तत् स चादिहेतुर्भवगतीनाम् ||२||" इत्यर्थः १ | काङ्क्षा-अन्यान्यदर्शनग्रहः, सापि सर्वविषया देशविषया च तत्र सर्वविषया सर्वपाखण्डिधर्माकाङ्क्षारूपा, यथा परिव्राजक भौतिक ब्राह्मणादयोऽपि विषयसुखजुषोऽपि परलोकसुखेन युज्यन्त इति 4 कुत्रापि मतिदौर्बल्येन तद्विधाचार्यविरहतो यापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ १ ॥ तूदाहरणा संभवे च पति सुष्ठु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तचिन्तयेत् मतिमान् ||२|| अनुपकृत - परानुग्रह परायणा यत् जिना युगप्रवराः । जितराग दुवेष- मोहाच नान्यथावादिनस्तेन || २ || ६ गुह्यति चारद्वारे सम्यक्त्वा तिचाराः ५ गाथा २७३ प्र.आ.६६ ॥ १८६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy