SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सदी ॥१८॥ साधीयानेव तदीयोऽपि धर्मः, देशकाङ्क्षा त्वेकादिदर्शनविपया, यथा सुगतेन भगवता भिषणामक्लेशकारी धर्म उपदिष्टः स्नानानपानाच्छादन-शयनादिषु सुखानुभवद्वारेण, यदाह "मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराणे । द्राक्षा खण्डं शर्करा चार्धरात्रे, सोशमान्ले शाषणसिंहगड ॥१॥” इति, एतदपि घटमानकमेव, एवं च काङ्क्षापि परमार्थतो भगवदहप्रणीतागमानाश्वासरूपा सम्यक्त्वं दृष्यतीत्यतिचारः २, विचिकित्मा-फलं प्रति सन्देहः, स च सत्यपि प्रमाणयुक्त्यागमोपपन्ने सर्वनधर्मेऽम्य दुष्करतरस्य महतस्तपःक्लेशस्य मया विधीयमानस्य सिकताकणकचलनवनिरास्वादस्यायत्या फलसम्पत् काचिद्भविष्यति उत क्लेशमात्रमेवेदं निर्जराफलविकलमिति, द्विधाऽपि हि क्रिया वीक्ष्यन्ते सफला अफलाश्च कृषीवलादीनाम् , अत इयमपि क्रिया तथा सम्भाव्यते, न त्वेवं चिन्तयति, यथा ___* "पुयपुरिमा जहोदियमग्ग चरा घडइ तेसि फलजोगो । अम्हेसु य धिइ-संघयणविरहओ न तहमेसि फलं ॥१॥" इति, एपाऽपि विचिकित्सा क्रियमाणा भगवद्वचनानाश्वासरूपत्वेन सम्यक्त्रस्य दृषकत्वादतिचारः, न चेयं शङ्कातो न भिद्यते इति वाच्यम् , यतः शङ्का सकलासकलपदार्थमाक्त्वेन द्रव्यगुणविषया, इयं तु क्रियाकलविषयेति भेदः, भवतु बा एवं शङ्का, विचिकित्सा वन्यथा एव व्याख्यायते-विचिकित्सा-निन्दा, चारद्वारे सम्यक्त्वा तिचारा মাথা। २७३ ॐ पूर्वपुरुषा यथोदितमार्गचराः घटते तेषां फजयोगः । अस्मासु च धृति-संहननविरहतीन तथेष फलम् ॥१॥ १७॥ .
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy