________________
६गृह्यति
सटीके
चारद्वारे सम्यक्त्वातिचाराः५ गाथा
| सा च सदाचारसाधुविषया, यथाऽस्नानेन प्रस्वेदजलक्लिनमलत्याद् दुर्गन्धियपुष एते महानुभावाः, को सारोद्धार
दोषः याद् गरि मासुकजलेनाङ्गप्रक्षालनं कुरिन्निति, एवंरूपाऽपि विचिकित्सा विधीयमाना भगवद्धर्मानाश्वासरूपत्वात् सम्यक्त्वं दुष्यतीत्यतिचारः ३. तथा अन्यतीर्थिकप्रशंसा' अन्यनीथिकाः-सौगत-भौतिकादयः
तेषां प्रशंसा-अहो एतेषां राजपूज्यन्यमहो एतेषां सर्वजनमान्यत्वमहोऽदृष्यवैदुष्यादिगुण समृद्धिः एवमादि, ॥१८॥
तेषा प्रशंसा प्रतायमानाऽचिन्त्यचिन्तामणिकल्पं सम्यक्त्वं दुष्यतीत्यतिचारः ४, तथा 'परतीथिकोपसेवन' परतीथिकैः सह एकत्र संवासात् परस्परालापादिजनितः परिचयः, तदपि मम्यक्त्वं दुपयतीत्यनिचारः, यत एकत्रबासे तत्प्रक्रियादर्शन-श्रवणाभ्यां दृढसम्यक्त्यस्यापि सम्यक्त्व हामः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति ५, ननु दर्शनाचार प्रतिपादयता तद्विपक्षतया दर्शनस्याष्टावतिचागः प्रतिपादिताः ततस्तत्रापि शङ्काकाङ्क्षा-विचिकित्साः अत्रापि चेति कथं न पोनरुक्त्यम् , तत्र ब्रमः--पूर्व निःशङ्कितत्वाद्यभावमात्रमतिचारतया प्रत्यपादिइह तु जीवादिविपयशङ्कादिसद्भाव इति न कश्चिद्दोपः, सह नातिचागे व्यवहारमयमताश्रयणेन सत्येव सम्यक्त्वे सखलनामात्रम , निश्चयनयमते तु सम्यक्त्वाभाव एव, तथा चोक्तम्
"एकस्मिन्नप्यथें" इन्यादि ।।२७३॥ अथ वयाईति वितन्यते, तत्राह
पढमवये अइआरा नर-तिरिआणऽन्न-पाण-वोच्छेओ । बंधो वहो य अइभाररोवणं तह छविच्छेओ ॥२७॥
२७४ प्र.आ.७०
॥१८८॥
tenantidossotatu
s waediesi