________________
'अभितरो तो होइ'त्ति इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकरनभिलक्ष्यत्वात् तन्त्रा. | स्तरीयश्च भावतोऽनासेव्यमानत्वात् मोनावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरे रेवान्तमु खेप्रवचन
| ६ गृह्यति सारोद्धारे भगवद्भिायमानत्वाचाभ्यन्तरं तपो भवतीति, ॥२७१॥ एतेषां च कथम् अतिचारवं* भवतीति
चारद्वारे सटीके आह- 'सम्ममकरणे इत्यादि, एतेपामनशनादीनां द्वादशानां तपोभेदानां सम्यगकरणे-विपरीततया
सम्यक्त्वा. न्यूनाधिक्येन यथावस्थितानुष्ठानरूपे अतिचारा अपि द्वादश भवन्तीति, अथ वीर्यत्रिकातिचारानाह
तिचाराः५ ॥१८५ तिगतु विरिअस्सति वीर्यस्य त्रिकं पुनर्मनो-बाकायाः सूचकत्वात्सूत्रस्य मनो-वाक्वाय
गाथा व्यापाराः ते च पापप्रयुक्ताः-पापविषये प्रवृत्ताः सन्तो वीर्यत्रिकातिचारा भवन्तीति ॥२७॥ 'पण सम्म' ति व्याख्यायते
प्र. आ.६६ __ संका कंखा य तहा वितिगिच्छा अन्नतिथियपसंसा ।
परतिस्थिओवसेवणमइयारा पंच सम्मसे ॥२७३॥ - 'संका कंखे'त्यादि, शङ्का काझा तथा विचिकित्सा अन्यनीर्थिकप्रशंसा परतीथिकोषसेवनं च अतीचासः पञ्च सम्यक्त्वे भवन्तीति । तत्र शङ्का-भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशयः किमेवं स्यान्नैवमिति, यदाहु:-"संसयकरणं सङ्के" ति, सा च शङ्का द्विमेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया जीवाद्यन्यतमपदार्थंकदेशगोचरेत्यर्थः, * अतीचारमवतीति मु०॥ १ 'सम्मे' त्यादि-मु०॥ द्विविधा-मु०॥
॥१८५॥
pomalamwwwmulamiamironmuslim