________________
( ६ गृहरि
चारद्वारे १२ तपा व्याख्या गाथा २७०. २७२
गमनकारणमवसेयम् २ । तथा धर्मः-समादिदशलक्षण: तस्मादनपेतं धर्म्यम् , तच्च सर्वज्ञाऽऽज्ञानुचिप्रवचन
न्तनम् १ राग-द्वेष-कषायेन्द्रियवशजन्तूनामपायविचिन्तनम् २ | ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मसटीके
1 रणम् ३ । क्षिति-वलय-द्वीप-समुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् ४ । 'जिनप्रणीतभावश्रद्धानादि.
चिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् ३ । तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा-शोकं फ्लम॥१४॥ यति-अपनयतीति निरुक्तविधिना शुक्लम्, एतदपि पूर्वगत-श्रुतानुसारिनानानयमतैकद्रव्योत्पत्ति-स्थिति
भङ्गादिपर्यायानुस्मरणादिस्वरूपम् ४ । 'अवधा-सम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् ४ । अत्र च धर्म-शुक्ले एव तपसी निर्जरार्थत्वात् , नात-रौद्रे बन्धहेतुत्वादिति ११ ॥
'उस्सग्गोऽविय' त्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यानपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यम् , मोऽतिचारविशुद्धयर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुक्त्यम् १२ ॥
१धम्मस्स णं झाणम्स चत्तारि लक्षणा पं० तं-आणाई, जिसम्गाई, सुत्तरुई, ओगाढ रुती। धम्मस्सणं माणस्स चत्तारि आरंबणा, तं वायणा, पहिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मम्स गं माणस्स चत्तारि अणुप्पेहामी पं०, सं-एमाणुप्पेहा, अणिरुचाणुप्पेहा, असरणाणुप्पेहा, संसाराणुप्पेहा (इति ठासू०२४७) ।।
२ पृथक्त्ववितर्कम् , एकत्ववितकम् , सूक्ष्म क्रियाप्रतिपाति; व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लष्यानम् । तत्वार्थमाध्य (६३४१)।
३ 'सुक्कस्स' णं झाणस्स चत्तारि लक्खणा पं०, तं-अव्वहे भसम्मोहे विवेगे विउस्सग्गे (ठा० सू० २४७) ॥
।।१८४॥