________________
प्रवचनसारोद्धारे सटीके
॥१८॥
"अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु" ॥१॥
तच्चतुर्धा-आर्त-रौद्र-धर्म्य-शुक्लभेदात् , तत्र ऋतं-दुःखं तस्य निमित्तं तत्र वा भवं ऋते वापीडिते प्राणिनि भवमार्तम् , तच्चामनोज्ञानां शब्द-रूप-रस-स्पर्श-गन्धलक्षणानां विषयाणां तदाश्रयभृतवा
६ गृह्यतियसादिवस्तूनां बासमुपनतानां विप्रयोगप्रणिधानं भाविनास चाऽसम्प्रयोगचिन्तनम् १ । एवं शूल-शिरोरोगा
| चारद्वारे दिवेदनाया अपि विप्रयोगाऽसंप्रयोगप्रार्थनम् २ । इष्टशब्दादिविषयाणां सातवेदनायाश्वाऽविप्रयोगसम्प्रयोग
१२ तपा प्रार्थनम् ३ । देवेन्द्र चक्रवर्तित्वादिप्रार्थनं च ४ । शोकाक्रन्दन-म्बदेहताडन-विलपनादिलश्मणालक्ष्यं तिर्यग्ग
व्याख्या तिगमनकारणं विज्ञेयम् । तथा रोदयत्यपरानिति रुद्रा-प्राणिवधादिपरिणत-आत्मैव, तस्येदं कर्म रौद्रम् ,
गाथा तदपि सत्त्वेषु वध-वेध-बन्धन-दहनाङ्कन-मारणादिप्रणिधानम् १ । शुन्यासभ्यासद्भुतघातादिवचनचिन्तनम्
२७०२ तीव्रकोप-लोभाकुलं भृतोपघातपरायणं परलोकापायनिरपेक्ष परद्रव्यहरणप्रणिधानम् ३ । सर्वाभिशङ्कनपरम्परोपघातपरायणशब्दादिविपयसाधकद्रव्यसंरक्षणप्रणिधानं च ४। 'उत्सन्न--वधादिलिङ्गगम्यं नरकगति
प्र.आ.६८ १ अन्तर्मुहूर्तमा चित्तस्यैकवस्तुनि भवस्थानम् । छद्मस्थानां ध्यानं जिनानां तु योगनिरोधः ॥शा वा मु॥
२ रुदस्स जं झाणम्स चत्तारि लक्षणा पं०, तं-ओमण्णदोसे, बहुदोसे, अन्नाणदोसे, आमरणंतदोसे । (ठाणांग सू०२४७॥ अस्य अमयदेवसूरिकृता व्याख्या
हिंसादीनामन्यनरस्मिन् प्रोसन्नं प्रवृत्तः प्राचुर्य बाहुल्यं यत्स एष दोषः, .... तथा बहुध्वपि-सर्वेष्वपि हिंसादिषु दोषा-प्रवृत्ति क्षणो बहुदोषः, तथा अज्ञानात् कुशास्त्रसंस्कारात हिंसादिष्वधर्मस्वरूपेषु नरकादिकार- १८३॥ णेष धम्म बुद्धयाऽभ्युदयार्थ या प्रवृतिस्तल्लक्षणो दोषोऽशानदोषः,......तथा मरणमेवान्तोमरणान्तः आमरणान्तादामरणासम्"-तत्रैव टीकायाम् (पृ०१४)
२७२