________________
प्रवचनसारोद्धारे
६ गृह्याद चारद्वारे पञ्चदश
कर्मा
मित्तं दानं-वितरणं दबदानम् , तच्च द्विधा भवति-व्यसनात्-फलनिरपेक्षप्रवृत्तिरूपात , यथा वनेचरा एवमेव तृणादावग्नि ज्वालयन्ति पुण्यबुद्ध्या वा-यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति, अथवा जीर्णतृणदाहे सति नवतृणाङ्कुरोद्भदागावश्चरन्तीति, क्षेत्रे वा शस्यसम्पत्तिनिमित्तमग्नि ज्वालयन्तीति, यदुक्तम्-" 'वणदवदाण मरो दयग्गिदाणं तु जीववहजणयं । ॥११॥ ___'यन्त्रचाहन'मिति तिलेक्षु-मपरण्डफलादिपीलननिमित्तं तत्तधन्त्राणा-धाणकादीनाम् अरघट्टादिजलयन्त्राणां च वाहनं-व्यापारणं शिलोदुखल मुशलादीनां विक्रयणं वा यन्त्रबाहनम् यन्त्रपीलनकर्मेत्यर्थः, उक्तं चसिल-उक्खल-मुगल-घरट्ट-कंकयाईण जमिह विविणणं । उच्छुत्तिलपीलणं वा तं बिती जंतपीलणयं ॥१॥"
एतच्च पीलनी यतिलादिक्षोदात्तद्गतजीयवधाच सदोषम् , यतो लौकिका अपि भाषन्ते"दशसूनासमश्चक्री, दशक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥१॥" १२ इति ।
'निर्लाञ्छन'मिति निनरी लाञ्छनम्-अङ्गावयवच्छेदस्तेन कर्म-जीविका निर्लान्छनकर्म, तत्र गो-महिपोष्टादीनां नामावेधो गवावादीनामानं तेषामेव वर्धितकीकरण करमाणां प्रगालन गर्वा च कर्णकम्बलच्छेदनादिकमिति, यदाहुः- "नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् ॥१।" [योगशास्त्र ३।११२] १३ इति ॥
१ अरण्ये बनवदानं दवाग्निदानं जीववधजनकम् ॥१॥ २ शिलोदूखलमुशलघरदृकंकटादीनां यदि विक्रयणम् । क्षतिलपीडनं वा तत न बते यन्त्रपीडनकर्म ॥११॥
३ सूनेति 'चुलो-घण्टी त्यादीनि हिंसास्थानानि, चक्रीति माषायां तेली, ध्वज इति भाषायां कलाल: दशसूना समश्चक्र०-संयो० टी. (३३१११) ।।.
दानानि गाथा२६५२६६ प्र.आ.६
॥१६॥