________________
प्रवचनसारोद्धारे
॥१६८॥
'असतीपोष' इति अत्यो- दुःशीलास्तासां दासी-सारिकादीनां पोषणं पोषोऽसतीपोषः, तत्र लिङ्गमन्त्रं तेन शुक-वादीनामपि पुंसां पोषणमसतीपोषः, यदवाचि - "मज्जार-मोर मकड कुक्कुड सालकुक्कुराई । दुत्थिनपुंसाईण पोसणं असइपोसणयं || १ ||" इति एषां च पोषणं पापहेतुरेवेति १४ ॥ तथा 'जलाशयशोधो' जलाशयानां सरःप्रभृतीनां शोषणमिति, तदुक्तम्
★ सरदहतलायसोसो बहुजलयर जीवखयगारी" १५ ॥ एतानि च पञ्चदशापि कर्मादानानि प्रतिषिद्धषड्विधजीववधादिमहासावद्यहेतुत्वाद्वर्जनीयानि, उपलक्षणं चैवद्यानां कर्मणामेवजातियानां न पुनः परिगणनमिदमिति ॥ २६६ ॥ नाणाइअट्ठति ज्ञान दर्शन चारित्राणां प्रत्येकमावतीचारा-मालिन्यलक्षणाः, ते च प्रतिपक्षे आचारलक्षणं ज्ञाते सति सुज्ञाना भवन्ति इत्यतस्तावद् ज्ञानाचारान् आह् माहाणे तहा अनिव
r
.
hra fry वजण अस्तभए अविहो नाणमाधारो ॥ २३७॥ freferrifice निव्वितिमिच्छा अमूढदिट्ठी य । raje-futकरणे वच्छल्ल- पभावणे अड ||२६|| पणिहाणजोगजुतो पंचहिं समिहिं तीहिं गुतीहि । writer featuयाई तिव्हपि अध्यारा ॥ २६९ ॥
* मार्जारमयूरकटकुकुटशुककुक्कु रादीनाम् । दुष्टखीनपुंसकादीनां पोषणमसतीपोषणम् ॥ १॥ सरो द्रद्द-तटाशोषो बहुजल बरजीवक्षयकारी।
६ गृह्यतिचारद्वारे २४ अति
चाराः
ज्ञानादी
नाम्
२६७
२६९
प्र. आ. ६३
॥१६८॥