SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ प्रवचन- । सारोद्धारे सटीके ॥१६६॥ 'काले' इत्यादि, काले-कालविपये ज्ञानाचारो भवतीति सर्वत्र सम्बन्धः, तत्र यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तस्तस्य तस्मिन्नेव स्वाध्यायः कार्यो नान्यदा प्रत्यवायसम्भवात् , दृश्यते च लोकेऽपि ६ गात्तिकुष्यादेः कालकरणे फलं विपर्यये तु विपर्यय इति, यत उक्तम् चारद्वारे "कालंमि कीरमाणं किसिकम्म बहुफलं जहा होइ । इय सवाविय किरिया नियनियकालंमि विन्नेया॥१॥" इति। तथा 'विणए'त्ति विनये-विनयविपये, ज्ञानस्य ज्ञानिना ज्ञानसाधनाना च-पुस्तकादीनामुपचाररूपः, नानायतो विनयेन-आसनदानाऽऽदेशकरणादिना पठनीयं न पुनरविनयेन-आसनदानाद्यकरणेन २ तथा 'बहु | दीनाम् माणे सि बहमानः-प्रीतिस्तद्विषये, यतो बहुमानेनेव-आन्तरचित्तप्रमोदलक्षणेन पठनादि विधेयं न पुन श्राचाराः बहुमानाभावेनेति ३ । तथा 'उवहाणे'त्ति, उप-समीपे + धीयते-ध्रियते सूत्रादिकं येन तपसा तदुपधानं गाथातपोविशेषः तद्विषये, यतो यद्यस्य सूत्रस्य अध्ययनीदे शकादेस्तप उक्तं तत्तपः कृत्वैव तस्य पाठादि विधेयं नान्यथेति ४ । तथा [तहा]अनिण्हवणे ति, तथाशब्दः समुच्चये, निहवनमपलपनं न निलवनमनिलवन तद्विपये, यतोऽनिवेनैव पाठादि सूत्रादेविधेयं न पुनर्मानादिवशतः आत्मनो लाघवाद्याशङ्कया श्रुतगुरूणां प्र.आ.६४ श्रुतस्य वाऽरलापेनेति ५ । तथा 'पंजण-अस्थ तदुभये' इति व्यञ्जनानि-ककारादीनि, अर्थः-अभिधेयम् , तदुभयं च-व्यञ्जनार्थयोरुभयम् , ततः समाहारद्वन्द्वः, - तद्विषये, कोऽर्थः ?--व्यञ्जनविषयेऽर्थविषये तदुभय २६६ * 'काले स्यादि-मु.॥ ★काले क्रियमाणं कृषिकर्म बहुफलं यथा मवति । एवं सर्वाऽपि च किया निजनिजकाले विज्ञेया ॥२॥ +विधीयते-क्रियते-जे. ॥ तद्विषये-मु० नास्ति ।। ॥१६॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy