________________
प्रवचन
सारोद्धारे
॥१६६॥
wromo
तथा दन्तवाणिज्यं यत्र प्रथमत एव पुलिन्द्रादीनां हस्तिदन्त शङ्ख पूतिश चर्म-केशादीनामानयन
1६ गृह्यतिः निमित्र मून्य ददाति आकरे वा गत्वा स्वयं क्रीणाति, ततस्ते वनादौ गत्वा हस्त्यादीन् तदर्थ नन्ति
चारद्वारे तद्विक्रयपूर्व यदाजीवनं तदन्तवाणिज्यम् , यदवोचन
पञ्चदश_ ' 'नह-दंत-चमर स्खल्ला-भेरि-कबड्डा य मिप्पि संखा य । कत्थूरिय-पूइसमाइयं च इह दंतवाणिज्ज॥१॥"
कर्मातथा रसवाणिज्यं मद्यादिविक्रयः, यदभ्यधायि
दानानि " 'महु-मज्ज-मंमु-मक्खण चउण्ह विगण अगिद निकिम । रमवाणिज तह दुद्ध-तिल्ल-धय
गाथा दहिअपभिई ॥२॥"|९|
___ तथा केशवाणिज्यं यत्र दासीदासहस्त्यश्वगोष्ट्रमहिपयालेयादिजीवान् गृहीत्वा तत्रान्यत्र वा विक्री. जीते जीविकानिमि तत् केशवाणिज्यम् , यदाहुः
प्र.आ.६३ 'मणुयाणं तिरियाणं विविणणं इत्थ अन्नदेसे वा । केसबणिज्ज भन्नइ गोगद्दह अस्समाईणं ॥१॥" ॥१०॥ सजीवानां विक्रये केशवाणिज्यम् , अजीवानां तु जीवाङ्गानां विक्रये दन्तवाणिज्यमिति विवेकः ॥२६॥
तथा दवदानं यन्त्रवाहनं निर्लाग्छनम् , असतीपोषः, एतैः सहितानि, सह जलाशयशोपेण वर्तन्ते सजलाशयशोपाणि, चः समुचये, कर्माणि भवन्ति पञ्चदशः तत्र 'दवदान' दयस्य-दवाग्नेस्तृणादिदहननि
२६६
eaninmen
१नख-दन्त चामर खल्ला-भेरी-कपदकाः शुक्तिशङ्खाश्च । कस्तूरिका-पृतिशादिकं चेह दनवाणिज्यम् ॥१॥ २मधु-मच-मांस-म्रक्षणानां चतसणां विकृतीनां यदिह विक्रयणम् । रसवाणिज्य तथा दुग्ध-तैल-घृत-दधिप्रभृतीनाम् १॥ ३. मनुजानां तिरश्चां विक्रयणमत्रान्वदेशे वा । केशवाणिज्यं मण्यते गो-गर्दभाश्वादीनाम् ॥१॥
॥१६६।।