________________
प्रवचनसारोद्वारे
“छिन्नाच्छिन्नवनपत्रप्रसूनफल विक्रयः । कणानां दलनात्पेषात् , वृत्तिश्च वनजीविका ॥१॥" [यो. शा. 1... ३.१०३] ४ ॥ ' 'अंगार'त्ति अङ्गारकर्म-यदङ्गारकरणपूर्वकं तद्विक्रयः, एतच्चोपलक्षणम् अन्यदपि यदग्निसमारम्भ
चारद्वारे पूर्वकभिष्टका-माण्डादिशात्राष्ट्रादिकरोन जीवनं तदप्यङ्गारकर्म, यदाहु:-" 'अङ्गारविक्कयं इट्टयाणं कु'भार
पञ्चदशलोहगाराणं । सुन्नार-भाडभुजाध्याण कम्मं तमिंगालं ॥१॥"
कर्मादाअतिचारता चेतेषां कृततत्प्रत्याख्यानस्य अनामोगादिना अच प्रवृत्तेः, एवमन्यत्रापीति, एतत्स्व
नानि
गाथारूपाणि कर्माणि पश्च, तथा वाणिज्यानि-क्रय-विक्रयस्वरूपाणि, चः समुच्चये, विष-लाक्षा-दन्त-रस-केशविषयाणि, तत्र विषवाणिज्यम् , विष-शङ्गिकादि तमोपलक्षणमन्येषां जीवघातहेतूनामुपविषाणामसादीनां
२६५
२६६ च तेषां विक्रयः, यदाहुः-- " विमवाणिज्ज भन्नइ विस-लोह-प्पाणहणण विक्किणणं । धणुह सर-खग्ग-छुरिमा-परसुय-कुद्दालि
प्र.आ.६२ याईणं |"
तथा लाक्षावाणिज्यं बहुजीवजालकस्थानलाक्षादि विक्रयः, यदवाचि"लक्खा-धायइ-गुलिया-मणसिल हरिआल-बज्जलेवाणं । विकिणणं लक्खवणिज्जंतु यरीसकूडमाईणं॥
१ विकयात् कण ना दलनोत्पेषात-मु। २ अङ्गारविक्रय इष्टकानां कुम्मकारलोहकाराणां । सुवर्णकाराष्ट्रभुतकादीनां कर्म तदङ्गारकर्म । ३ विषवाणिज्य भण्यते विषलोहप्राणघातकविक्रयणम् । धनु:-शर-खड़ग-क्षरिका-पशू कुद्दालिकादीनाम ॥१॥ लाक्षाघातकीगक्षिकामन:-शिलहरितालवच्चलेपानाम् । विक्रयण लाक्षावाणिज्य तरीकूटादीनाम ॥१॥