________________
सारोद्धारे
॥
” इति ।
प्रवचन" निगएण्यगरणेणं परकीय भाडएण जो वहा । तं भाडकम्ममहया वसहाइसम पणेऽन्नेसि
1६ गृह्यति
चारद्वारे ___'फोडिति स्फोटनकर्म-यापी-कूप-तडागादिखननं यद्वा हलकुद्दालादिना भूमिविदारणं पाषाणा
पश्चदश॥१६४॥ दिघनं था, यवादिधान्याना सक्त्यादिकरणेन विक्रयो वा, यदुक्तम्
कर्मादा" जव-चणया-गोहम-मुग-मास-करडिप्पभिधन्नाणं । सत्तुय-दालि-कणिका-तंडुलकरणाई फोडणयं ॥१॥
नानि अहवा फोडीकम्मं मीरेणं भूमिफोडणं जं तु । उण्डत्तणयं च तहा तहा य मिलकुट्टयत्तं चे ॥२॥ ति"
गाथा'साडी'ति शकटकर्म, शकटानां तदङ्गानां च चक्रोर्यादीनां स्वयं परेण वा वृत्तनिमित्तं निष्पा
२६५दनं विक्रयो वाहनं वा, यदाहुः"शकटानां तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥१॥" [योग
प्र.आ.६२ शास्त्र ३.१०४] ३॥
'वण'त्ति वनकर्म-यत् छिन्नानामच्छिन्नानां च तरूखण्डानां पत्राणां पुप्पाणां फलानां च विक्रयणं वृत्तिकृते तदनकर्म, यच्चात्र स्फोटकर्मत्वेनोक्तं मुद्दादिकणानां घरट्टादिना द्वैधीकरणं दाल्यादिरूपं गोधूमादीनां च घरट्ट-शिलापुत्रकादिना चूर्णीकरणं पिष्टकादिरूपं तदपि वनकर्मेति केचिन्मन्यन्ते, यदाहुः
१ निजकेनोपकरणेन परकीय भाटकेन यो वहति । तत् भाटककम अथवा वृषभादिसमर्पणेऽन्येषाम् ॥१॥ on
२ यत्र-चणक-गोधूम मुद्ग-माष-करदिप्रभृतिधान्यानाम् । सक्तुक-दाति-कणिक्का-तन्दुलकरणानि स्फोटनकर्म ॥१॥ अथवा स्फोटनकर्म हलेन भूमिम्फोटनं यत्तु ! सूडनं च तथा तथा च शैलकुट्ट कत्वं च ॥२॥
२६६