________________
प्रवचन
सारोद्धारे सटीके
।
mmmmmmmmmmmm
'उव्वत्तंति परावत्तयंति पडिवण्णअणसणं चउरो ।। तह चउरो अम्भंतर दुवारमूलंमि घिति २ ॥ ६३१ ।।
७१ द्वारे
निर्यामका संथारयसंथरया चउरो ३ चउरो कहिंति धम्म से ४ ।
गाथा चउरो य 'वाइणो ५ अग्गदारमूले मुणिचउक्कं ६॥३२॥
६२६. चउरी भत्तं ७ चउरो य पाणियं तदुधियं निहालंति ८। चउरो उच्चारं परिहवंति ९ चउरी य पासवणं १० ॥६३३॥
प्र. आ. चउरो थाहिं धम्म कहिंति ११ चउरी य चउसुवि दिसासु ।
१७६ चिट्ठति १२ उपद्दवरक्खया 'सहस्सजोहिणो मुणिणो ॥६३४।। ते सव्वाभावे ता 'कज्जा एक्केवगेण ऊणा जा ।
तप्पासहिय एगो जलाइअण्णेसओ धीओ ॥६३५।। 'उन्वत्ते' त्यदिगाथाद्वयम् , निर्यामका-ग्लानप्रतिचारिणः, ते च पावस्था ऽवसन्नत्यादिदोषदृष्टा अगीतार्थाश्च न कर्तव्याः किन्तु कालौचित्येन गीतार्थतादिगुणयुक्ता विशेषतो वैयावृत्त्यकरणोद्यताः । एते च उत्कर्षतोऽष्टचत्वारिंशद्भवन्ति । तद्यथा- 'उब्वत्त'त्ति उद्वर्तनादिशरीरपरिचेष्टाकारिणः १, 'दार' त्ति अभ्यन्तरद्वारमूलस्थायिनः २, 'संथार' त्ति संस्तारककर्तारः ३, 'कहग' त्ति अनशनिनः पुरतो धर्मकथकाः ४, १उत्वत्तय ता. ॥ २ वायणो से अग्गदारे मुणिचक्क-ता 1 वायणो उग्गदारे मूल चउक्क-वि ॥ ३ पुणठवति-ता.॥ ॥५: ४ सहस्स जोहिणा-वि.1॥ ५ कुज्जा-मु.॥६०ऽष्टाजे.वि. ।