________________
RASEAN HARREAMINA
m
a
प्रवचनसारोद्धारे सटीके
mmeenameletewwwwwwwwsreemewwwmarana
॥५१५॥
'वाइय'त्ति वादिनः ५, 'अग्गदारंमिनि अग्रद्वारमूलावस्थायकाः ६, "भत्त'त्ति तचितभक्तानयनयोग्याः ७, "पाण' ति पानानयनयोग्याः ८, 'वियार' ति उच्चार-प्रश्रवणयोहणम, ततः ७१ द्वारे उच्चारपरिष्ठापकाः ६, प्रश्रवणपरिष्ठापकाश्च १०, 'कहग' त्ति' बहिर्मकथकाः ११, 'दिसा जे निर्यामका समस्या य' सि दिशासु पूर्वाद्यासु चतसृष्वपि ये समर्थाः-सहयोधिप्रभृतयः १२ ॥३२॥
गाथा 'एएसिं तु पयाणं' ति एतेषां पूर्वोक्तानां द्वादशानामपि पदानां प्रत्येक माधु चतुष्टयसद्भावात् चतुककेण गुण्यमानानां निर्यामकमलथा भवति यथा-येन प्रकारेण समये-सिद्धान्ते निर्दिष्टा-कथिता 'अष्टचत्वारिंशल्लक्षणेत्यर्थः ।
प्र.आ.. अन्ये तु उच्चार-प्रश्रवणपरिठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्ष प्रन्येकं द्वौ द्वावित्यष्टी १७६ महायोधान्मन्यन्ते इत्येवमष्टचत्वारिंशतं प्रतिपादयन्तीति ।।६३०॥ ___अथ सूत्रकदेवैतान विवृणोति-'उच्चत्तंते'त्यादि गाथाचतुष्टयम् , इह च उत्सर्गतस्तावदनशनिना स्वयमेवोद्वर्तनादि विधेयम् । अथ न शक्नोति तदा तं प्रतिपत्रानशनं चत्वारः माधव उद्वर्तयन्ति परावर्त यन्ति च । उपलक्षणमेतत , उत्थापनोपवेशन-बहिनिर्गमना-ऽन्तःप्रवेशनोपधिप्रत्यूपेक्षणादिकमपि तदीयं परिकर्म त एव कुर्वन्ति । तथा अभ्यन्तरद्वारमूले जनसम्मर्दरक्षणार्थ चत्वारः साधवस्तिष्ठन्ति । जनसम्म हिं कदाचिदनशनिनोऽसमाधिरप्युत्पयेत । तथा चत्वारस्तदनुकूलसुम्बम्पर्शाद्युपेतं समाधिसंवर्धनाय संस्तारकमास्तृणन्ति । तथा चत्वारः माधवो विशिष्टदेशनालब्धिसम्पन्नाः सततं कथयन्ति 'से' तस्य विदितवस्तु
पानस्सिमु.॥ २ अष्टाजे।।