________________
प्रवचन
सारोद्वारे
सटीके
॥५१३॥
पुरुष प्रमाणमेवाश्रित्य पुनर्विशेषमाह - 'पडिवज्जमान' गाहा, प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयुः न्यूनप्रक्षेपे सति । यथालन्दिककल्पे हि पञ्चमुनिमयों गच्छः । तत्र च यदा ग्लानत्वादिकारणवशता गच्छसमर्पणादिना तेर्पा न्यूनता भवति तदैकादिकः साधुस्तं कल्पं प्रवेश्यते येन पञ्चको गच्छो भवति । एवं जघन्या एते प्रतिपद्यमानकाः । तथा शताग्रश उत्कृष्टाः प्रतिपद्यमानका एवेति ||६२७||
'goorusपन्न' गाहा, पूर्वप्रतिपन्नानामपि सामान्येनोत्कृष्टतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं भणितं भवति यथालन्दिकानाम् उक्तं च कल्पचूर्णो
>
" पडिवज्ज माणगा जहणेणं तिनि गणा उक्कोसेणं सयपुहुतं 'गणाणं, पुरिसपमाणं पडिवज्जमाणगा जहण्णेणं पश्नरस पुरिसा उकोसेणं सहस्स हुतं. पुञ्चपडिवनगाणं जहणणेणं कोडिपुहुतं, उक्कोसेवि कोडिपुहुत्त" मिति, केवलं जघन्यादुत्कृष्टं विशिष्टतरं ज्ञेयमिति ॥ ६२८ ॥ ७० ॥
इदानीं 'निज्जामयाण अडयाल' चि एकसप्ततितमं द्वारमाह
उवत्त १ दार २ संथार ३ कहग ४ वाईय ५ अग्गदारंमि ६ |
भत्ते ७ पाण ८ वियारे ६-१० कहग ११ दिसा जे समस्था य १२ ॥६२९||
एएसि तु प्रयाणं चक्कगेणं गुणिनमाणाणं । निज्जामयाण संखा होइ जहासमग्रनिदिट्टा ॥३३०||
१ गणा मु. नास्ति ॥ २ पमाणे ता.जे.वि. ॥
७१ द्वारे
निर्यामका
गाथा
६२९
६३५.
प्र.आ.
१७६
||५१३॥