SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥५१२॥ रहितदेहास्ते भगवन्तः, तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्त्यप्रमादातिशयादिति ॥ ६२३|| 'थेराणं' गाहा, स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं भेदः, यथा अशक्नुवन्तं व्याधित्राधितें सन्तं स्वसामर्पयन्ति गच्छस्य- गच्छवासिसाधुसमूहस्य | स्वकीयपञ्चकगणपरिपूरणार्थं च तस्य स्थाने विशिष्टधृतिसंहननादिसमन्वितमन्यं मुनिं स्वकल्पे प्रवेशयन्ति । तेऽपि च गच्छवासिनः साधवः 'से' सि तस्याशक्नुवतः प्रासुकेन निरवद्येनानपानादिना कुर्वन्ति सर्वमपि परिकर्मप्रतिजागरणामिति ॥ ३२४ ॥ किञ्च - 'एक्केक्क' गाहा, स्थविरा:- स्थविरकल्पिकयथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः- प्रत्येकमेक ग्रहारिणः तथा सप्रावरणाश्च भवन्ति । ये पुनरेषां यथालन्दिकानां मध्ये जिनकल्ये भविष्यन्ति जिनकल्पिक यथालन्दिका इत्यर्थः, भाज्ये तेषां वस्त्र पात्रे - सप्रावरणाप्रावरण-पतद्ग्रहधारि-पाणिपात्र भेद'भिन्नमावि जिनकल्पापेक्षया केषाञ्चिद्वस्रपात्रलक्षणमुपकरणं भवति पाचिच्च नेत्यर्थः ॥ ६२५ || अथ सामान्येन यथालन्दिकप्रमाणमाह-'गणमाणओ' गाहा, गणमानतो- गणमाश्रित्य जघन्यतयो गणाः प्रतिपद्यमानका भवन्ति । शताग्रशश्च शतपृथक्त्वमुत्कृष्टतो गणमानम्, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकान जघन्यतः पञ्चदश । पञ्चको हि गणोऽमु कल्पं प्रतिपद्यते, गणाव जमन्यतस्त्रयः, ततः पञ्चभिर्गुणिताः पञ्चदश । उत्कृष्टतः पुनः पुरुषप्रमाणं सहस्रशः- सहस्रपृथक्त्वम् ।।३२६ ।। १० मिना मावि० सु. ॥ २ उत्कृष्टः पुनः- सं. ॥ ७० द्वारे परिहारिका: गाथा ६२३ ६२८ प्र.आ. १७५ ॥५१२||
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy