________________
१७
-
AANA
प्रवचनसारोद्वारे सटीके
i
७० द्वारे परिहारिकाः गाथा ६२३.
winnpajamwwwmomemarpanNAYAAMINpNidhwIWAwam
प्र.
आ.
'एक्केछपडिग्गहगा सप्पाउरणा हवंति धेरा उ । जे 'पुण सिं जिणकप्पे "भयएसि बत्थपायाई ॥२५॥
[वृ. क. मा. १४४१-२] गणमाणओ जहण्णा तिणि 'गण सयग्गसो य उक्कोसा। 'पुरिसपमाणे पनरस सरहससो चेव उक्कोसा ॥२६॥ पहिलज्जामणगा वा एक्काइ "हवेज्ज ऊणपक्खेचे । होति जहण्णा एए सयग्गसो चेव उक्कोसा ||२७|| पुस्वपडिवनगाणवि उक्कोसजहण्णसो परीमाणं ।। कोडिपुहुत्तं भणियं होई अहालंदियाणं तु ॥२८॥
[पञ्चवस्तुकः १५४७-५२, वृ. क. भा.१४४३-५] 'जिणकप्पियाय' गाहा, जिनकल्पिकाश्च यथालन्दिकास्तदा-कल्पकाले मारणान्तिकेऽप्यात? समुत्पन्ने न कामपि चिकित्सा ते कारयन्ति , 'तथाकम्पस्थितेः, अपिच निष्प्रतिकर्मशरीराः-प्रतिकर्म१ एकिक्क ता । पञ्चवस्तु केऽपि एक्किक्का इति पाठः ॥ २ मति मु. हयंति-इति वस्तु के ब. कभाष्येऽपि च पाठः ।। ३. पुणऽमी-इति पञ्चवस्तुके पाठः ॥ ४ भेएसिं-जे. । भइएसि-वि.1 मय तेसिं इति पञ्चवस्तुके.क.भाध्ये पाठः॥५गणा-मुः। पचवस्तु के 'गणा-इति, ब. क. माष्ये 'गण-ति पाठः॥ ६ पुरिसपमाणं-इति पञ्चवस्तुके पाठः ॥ इविस्ज-इति ता.प्रतौ पन्नावस्तुकेच पाठः ॥ ८०भो इति पञ्चवस्तुके पाठः॥ यथा मु.१५०वस्तुकटीकायामपि (पृ २२७A) तथा० इति पाठः ॥
-
ANI