SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ musammana प्रवचनसारोद्धारे सटीके परिहारिकाः गाथा ६२३. ॥५१०॥ ६२८ प्र.आ. १७५ धारणाकुसलो सो अंतरपनि आसन्नखेत्तबहिं एह । आयरिया 'तत्थ गन्तु अत्थं कहिति । एन्थ पुण संघाडो भत्तपाणं गहाय आयरिंयस्स नेइ । गुरु य वेयालियं पडिएइत्ति । एवंपि असमत्थे गुरू अंतरपल्लियाए पडिवसभगामस्स य अंतरा वाएइत्ति । असइ पडिवसभे वाएइ | असइ पडिक्सभस्म वसभगामस्स य अंतरा वाएइ । असइ वसभगामस्स बहियाए वाएइ । अतरंते सग्गामे अनाए वसहीए। अतस्त एकवसहीर । सोर व अपरिभामे ओचासे वाए" इत्यादि ॥६२।।। तीए च अपरिभोगे' ति तस्यां च-मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेष प्रयच्छतीति योगः । तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते । स पुनर्यथालन्दिकस्तान वन्दत इति । एवं तमर्थशेपं गृहीत्वा ततः परं निष्ठितप्रयोजनवाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः स्वेच्छया-स्वकल्पानुरूपं विहरन्ति-निजकल्पं परिपालयन्त इति ।।६२२।। अथ जिनकल्पिकस्थविरकल्पिकभेदभिन्नाना परस्परं विशेषमाह जिणकप्पियावि तहियं किंचि तिगिच्छपि ते न 'कारति । निप्पडिकम्मसरीरा अच्छिमलंपि नावणिति ॥३२॥ धेरार्ण नाणतं 'अतरंतं अप्पिणंति गच्छस्स । तेऽधि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥६२४॥ १ तस्स-जे. ॥२एगवसहीए चेव अप० जे.॥ ३ गृहीत्वा परिनिष्ठित. सं. १४ करैति-ता. । 'करिति-इति पंचवस्तुके पाठः ।। ५ अतरते-इति पञ्चवस्तु के पाठः ।।६ करति ता. करिति-इतिपश्चवस्तुके चु.क. माष्ये च पाठः॥ ||५१०॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy