________________
musammana
प्रवचनसारोद्धारे सटीके
परिहारिकाः गाथा ६२३.
॥५१०॥
६२८
प्र.आ. १७५
धारणाकुसलो सो अंतरपनि आसन्नखेत्तबहिं एह । आयरिया 'तत्थ गन्तु अत्थं कहिति । एन्थ पुण संघाडो भत्तपाणं गहाय आयरिंयस्स नेइ । गुरु य वेयालियं पडिएइत्ति । एवंपि असमत्थे गुरू अंतरपल्लियाए पडिवसभगामस्स य अंतरा वाएइत्ति । असइ पडिवसभे वाएइ | असइ पडिक्सभस्म वसभगामस्स य अंतरा वाएइ । असइ वसभगामस्स बहियाए वाएइ । अतरंते सग्गामे अनाए वसहीए। अतस्त एकवसहीर । सोर व अपरिभामे ओचासे वाए" इत्यादि ॥६२।।।
तीए च अपरिभोगे' ति तस्यां च-मूलवसतावपरिभोगे तथाविधजनानाकीर्णस्थाने तेभ्योऽर्थशेष प्रयच्छतीति योगः । तत्र च ये गच्छसाधवो महान्तोऽपि ते यथालन्दिकं वन्दन्ते । स पुनर्यथालन्दिकस्तान वन्दत इति । एवं तमर्थशेपं गृहीत्वा ततः परं निष्ठितप्रयोजनवाद्गच्छे अप्रतिबद्धाः सन्तो यथालन्दिकाः स्वेच्छया-स्वकल्पानुरूपं विहरन्ति-निजकल्पं परिपालयन्त इति ।।६२२।। अथ जिनकल्पिकस्थविरकल्पिकभेदभिन्नाना परस्परं विशेषमाह
जिणकप्पियावि तहियं किंचि तिगिच्छपि ते न 'कारति । निप्पडिकम्मसरीरा अच्छिमलंपि नावणिति ॥३२॥ धेरार्ण नाणतं 'अतरंतं अप्पिणंति गच्छस्स ।
तेऽधि य से फासुएणं करेंति सव्वंपि परिकम्मं ॥६२४॥ १ तस्स-जे. ॥२एगवसहीए चेव अप० जे.॥ ३ गृहीत्वा परिनिष्ठित. सं. १४ करैति-ता. । 'करिति-इति पंचवस्तुके पाठः ।। ५ अतरते-इति पञ्चवस्तु के पाठः ।।६ करति ता. करिति-इतिपश्चवस्तुके चु.क. माष्ये च पाठः॥
||५१०॥