SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके क्षेत्राद् द्विगव्यूतस्थान भिक्षाचर्याग्रामान् , अथवा बहिम लक्षेत्रात मूलक्षेत्र एव वा अन्यवसति वाशब्दान्मूलवसतिमिति । इयमत्र भावना-यद्याचायों यथालन्दिकसमीपे गन्तु न शक्नोति तदा यस्तेषां यथालन्दिकाना मध्ये धारणाकुशलः सोऽन्तरपल्लीमागच्छति । आचार्यस्तु तत्र गत्वाऽर्थ कथयति । अत्र पुनः साधुसनटको सहकारी पानं व गृहीमा आचण ददाति । स्वयं चाचार्यः सन्ध्यासमये मूलक्षेत्रमायाति । अथान्तरपल्लीमागन्तु न शक्नोति तदा अन्तरपल्ली-प्रतिवृषभग्रामयोरन्तराले गत्वाऽर्थ कथयति, तत्रापि गन्तु शक्त्यभावे प्रतिवृषभग्रामे, तत्रापि गन्तुमशक्ती प्रतिवृषभग्राम मूलक्षेत्रयोरन्तराले , तत्रापि गन्तुमसामयें मूलक्षेत्रस्येव बहिर्विजने प्रदेशे, अथ तत्रापि गन्तुमसमथेस्तदा मूलक्षेत्रमध्य एवान्यस्या बसतो गत्वा तत्रापि गमनशक्त्यभावे मलवसतावेव प्रच्छन्नम आचार्यस्तस्मै यथालन्दिकायार्थशेष प्रयच्छ तीति । उक्तं च कल्पचूर्णी 'आयरिए सुत्तपोरिसिं अस्थपोरिसिं च गच्छे ठियाणं दाउं अहालंदियाणं सगासं गन्तु अत्यं सारेइ, अह न तरइ दोवि पोरिसीओ दाउं गन्तु तो सुत्तपोरिसिं दाउं कच्चइ, अत्थपोरिसिं च सीसेणं दवावे, अथ सुत्तपोरिसिपि दाउं गन्तुन तरइ तो दोवि पोरिसीओ सीसेणं 'दवावेइ, अप्पणा अहालंदिए बाएइ, जइ न सक्केइ आयरिओ खेतबहिं 'अहालंदियसगासं गन्तु ताहे जो तेसिं अहालंदियाणं १'तुलना अत्थं दो व भदा वरचइ बायावर व अन्नण। संघाडो मग्गेणं, मत्तं पाणं च नेह उगुरूपां । अमचुल्ह थेश वा तो अंतरपल्लिए पहा अंतर पडिवसभेवा, विश्यंतर बाहि बसमगामस्स । मनवसहीए तीय, अपरिमोगम्मि बाएछ।" इति वृ.क.मा. २०१८-२०॥ २ देवावेइ-वि.॥३ वायावेइ-सं. यावावेर-विना ४ अधालं. जे. ॥५ मधालं जे.॥ | ७० द्वारे यथा| लन्दिकाः गाथा ६११ ६२२. प्र.आ. १७४
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy