________________
प्रवचनसारोद्वारे
सटीके
५०८॥
अथ परिपूर्ण सूत्रार्थं गुरुसमीपे गृहीत्वैव कथं कन्यं न प्रतिपद्यन्ते १ इत्याह- 'लग्नादिषु त्वरमाणेषु - शुभेषु लग्न-योग- चन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लग्नादिषु दूरकालवर्तिषु न तथामन्येषु वाऽगृहीत परिपूर्ण सूत्रार्था अपि लग्नादिभव्यतया कल्पं प्रतिपद्यन्ते । ततः प्रतिपद्य तं कल्पं गच्छाfire गुर्वष्टक्षेत्राद् ग्रामनगरादेर्बहिदुरदेशे स्थिता विशिष्टतरनिष्ठुरनिखिलनिजानुष्ठाननिरता गृहणपि यदगृहीन- अनवीतमर्थजातम् ॥६१९॥
तत्र धायं विधिः-यदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः 'तयं' ति तमर्थशेष प्रयच्छति-ददाति । अथ त 'एवाचार्यसमीपमागत्य किमिति तमर्थशेषं न गृह्णन्तीत्याह- 'ग्वेतं इंताणे'स्यादि, क्षेत्रमध्यं समागच्छतां तेषां यथालन्दिकानामेते वक्ष्यमाणा दोषाः । तथाहि वन्दमानेषु गच्छेवासिषु साधुषु अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो- निन्दा भवति । तथाहि - यथालन्दिकान कल्पस्थित्येव आचार्य मुक्त्वा अन्यस्य साधोः प्रणामं कतु' न कल्पते । गच्छसाधवश्व महान्तोऽपि तान वन्दन्ते । तेन प्रतिवन्दन्ते । ततो लोको वदेद् यथा दुष्टशीला एते येन अन्यान साधन बन्दमानानपि न व्याहरन्ति न वन्दन्ते वा । गच्छसम्बन्धिसाधूनां वा उपरि भ्रष्टस्वाशङ्का भवेत् । अवश्य मे ते दुःशीला निगुणाश्च येन न वन्दन्ते । आत्मार्थिका वा एते येन अप्रतिवन्दमानानपि वन्दन्ते इति ॥ ३२० ॥ *अथ यदि जालक्षीणतया तत्सकाशं गन्तु ं न तरेत् यदि न शक्नुयादाचार्यस्तदा एतिआगच्छति, क्वेत्याह- अनन्तरपल्ली-मूलक्षेत्रात्सार्धद्विगन्तस्थं ग्रामविशेषं यद्वा प्रतिवृषभग्रामान्-मूल
Y
१ तुलना - बुक मा टीका प्र. ४३०। 'लग्नादिषूत्तरत्सु सत्सु इति पञ्चस्तुकवृत्तौ [ ट २१६ B ] पाठः ॥ २एवा चार्यस्य स० जे ॥ ३ तुलना बृ.क्र.मा. टीका पृ. ५८३ ४ कल्पमध्यस्थितेषु-सं. " ५ तुलना ब. क.मा. टीका.
७० द्वारे यथा
लन्दिका:
गाथा
६११
६२२
प्र.आ. १७४
॥५०८||