SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ प्रवचन सटीके अथ द्विविधानामपि यथालन्दिकानां भिक्षाचर्यानानात्वं विवक्षुराह ऋतुबद्धे काले एक वसत 'पञ्चकं पञ्च दिवसानि यावदवतिष्ठन्ते । वर्षासु पुनञ्चतुरो मासान् यावदेकस्यां वसतौ तिष्ठन्ति । ग्रामे पड् सारोद्वारे, वीथीः कुर्वन्ति । अयमर्थ:- यथालन्दिका गृहपतिरूपाभिः षड्भिर्वीथीभिर्ग्रामं परिकल्पयन्ति । एकैकस्यां च ate च पञ्च दिवसानि भिक्ष पर्यटन्ति । तत्रैव च वसतिं विदधति । उक्तं च पश्चकल्पचूण"छागामो कीरह, एगेगे पञ्चदिवसं भिक्खं हिंडंति, तत्थेव वसंति, वासासु एगत्थ चउमासो"त्ति, तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामदन्ति । उद्घृतादिभिक्षापञ्चकमध्यादेक feng दिवसे यां भिक्षामन्ति न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति किन्त्वन्यामिति भावः । इत्थं तावदस्माभिव्यख्यातं सुधिया तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति ॥ ६१७॥ 1 १५०७ अथ सूत्र नानात्वं निर्दिदिक्षुर्यथालन्दिक भेदाने वाह-यथालन्दिका द्विविधाः 'गच्छप्रतिबद्धा इतरे चगच्छाsप्रतिबद्धाः | ते पुनरेकैकशो द्विभेदा:- जिनकल्पिकाः स्थविरकल्पिकाश्च तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जिनकल्यं प्रतिपत्स्यन्ते ते जिनकल्पिकाः । ये तु स्थविरकन्पमेवाश्रयिष्यन्ति ते स्थविरकल्पकाः । इह च ये गच्छे प्रतिवद्धास्तेषां प्रतिबन्धोऽनेन कारणेन भवति 'अत्थस्से' त्यादि, अर्थस्यैव न सूत्रस्य देशः- एकदेशोऽद्याप्यसमाप्तो-न गुरुसमीपे परिपूर्णो गृहीत इति । तद्ग्रहणाय गच्छे प्रतिबन्धस्तेषाम् तस्यावश्यं गुरुसमीपे ग्रहीष्यमाणत्वादिति ॥ ६१८ || १ किवन्यामन्यामिति ॥ ९ तुलना- बृ.क.भा.टी. पू. ४३०॥ ७० द्वारे यथालन्दिकाः गाथा ६१.१ ६२२ प्र.आ. १७४ ॥५०७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy