SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे। सटीके एयं चैकत्रावस्थानं भवति । 'इयमत्र भावना-ऋतुबद्धे काले यथालन्दिकाः साधवो यदि वीस्तीणों ग्रामादिर्भवति तदा तं गृहपङ्क्तिरूपामिः षडभिर्वीथीभिः परिकल्प्य एकैकस्या बीभ्यां पञ्च पञ्च दिवसानि भिक्षा यथामटन्ति । तत्रैव च वसन्ति । एवं षड्भिवीथीभिरेकस्मिन् ग्रामें मासः परिपूर्णा भवति । तथाविधविस्तीर्ण लन्दिक ग्रामाभाचे तु निकटतमेपु षट्सु गामेषु पञ्च पञ्च दिवसान वसन्ति । उक्तं च कल्पभाष्ये- ... गाथा "एक्के पंचदिणे पण पणएण य निद्रिओ मासो"। एतच्चूर्णिश्च-"जड़ एगो चेव गामो 'सवियारोत्ति-वित्थिण्णो ता छ वीहीओ काउं एककेकीए 1६२२ पंच पंच दिवसाणि हिंडन्ति, बीयाएवि पंच दिवसे जाव छट्ठीवि पंच दिवसा, एवं एगगामे मामो भवइ, प्र.आ. अह नस्थि एगो गामो सत्रियारो तो हवंतऽहालंदियाण छग्गामा खेत्तम परियंतेणं, तेसि एक्केक्कं पंच १७३ दिवसाणि अच्छन्ति, एवं मासो विभज्जमाणो पणपणश्ण निहिओ होइ" ति ॥६१५|| अथ यथालन्दिकानामेव परम्परं भेदमाह-गन्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छाप्रतिबद्धेभ्यः सकाशात विशेषो-भेदो भवति । तमेवाह-तेषां गच्छतिवद्धयथालन्दिकानां यः क्रोशपश्चकलक्षणः क्षेत्रावग्रहः स आचार्याणामेव भवति । यस्याचार्यस्य निश्रया ते विहरन्ति तम्यैव स क्षेत्रावग्रहो भवतीति भावः, गच्छाप्रतिबद्धानां तु जिनकल्पिकवन क्षेत्रावग्रहो नास्तीति ॥६१६॥ menumanecom तुलना-बृ. क. भा. टीका पृ.५८५॥ २ एक्केक्कं पंचदिणे पणयण-वि. । तुस्ना-"एकको वा सवियारो, हवंदहा लंदियाण छग्गामा। मासो विभज्जमाणो, पणगेण उ निट्रिो होइ॥” इति दृ. क. मा. २०२२ ॥ ३ 'सवियारी ति बिस्थिन्नो' इति पाठ:. क. मा टीकायामुघृतः पू. ५८५ ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy