SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पश्चरात्रं 'य'त्यागमानतिक्रमेण लन्द-काल उत्कृष्ट भवति, ግዛ सारोद्वारे ७.द्वारे यथा सटीके गाथा प्र.आ. यस्मात्पञ्चरात्रं चरन्ति पेटापेटाद्यन्यतमा वीध्या भैक्षनिमित्तं पश्चरात्रिन्दिवान्यटन्ति तस्माद्धवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् , तथा पञ्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां-यथालन्दि. कानाम् , पञ्चको हि गणोऽसु कल्पं प्रतिपद्यते इत्युत्कृष्टमेकैकस्य गणस्य पुरुषपरिमाणमेतदिति ॥६१३।। अत्र बहुवक्तव्यत्वानिविशेषाभिधाने ग्रन्थगौरवप्रमक्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे-जिनकल्पविषया मेग-मर्यादा पश्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि प्रायशः। नानात्वं-भेदः पुनर्जिन कल्पिकेभ्यो यथालन्दिकानां 'सूत्रे सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे च । चकारात्प्रमाणविषयं चेति ।६१४॥ अथातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह-यथालन्दिका द्विविधाः-गच्छे प्रतिबद्धा अप्रतिबद्धाश्च, गच्छे च प्रतिबन्धोऽमीषां कारणतः किश्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यम् , ततो यथालन्दिकानां गच्छे अप्रतिवद्धानामुपलक्षणत्वात्प्रतिबद्धानां च 'तवेण ससेण' [.क.भा.१३२८] इत्यादिभावनारूपा सर्वापि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता तथैव समवसेया। नवरं-केवलं द्विविधानामपि यथालन्दिकानां जिनकल्पिकेभ्यः काले-कालविषये विशेषो-भेदो ज्ञातव्यः । तमेवाह'उउ वासे पणग चउमासो' ति ऋतो-ऋतुबद्धकाले वर्षे-वर्षाकाले च यथासव्यं दिनपञ्चकं मासचतु १०कस्यप्रक्रमे-सं.वि. १७३
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy